________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुद्याम् जृम्भम्-जृम्भः // 81. 'मोपधः' / सोमः / भीमः // 82. 'रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके' / इदं रुक्ममित्यादि // 83. 'सङ्ग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च' / चात्पुंसि / अयं सङ्ग्रामः / इदं सङ्ग्रामम् // 84. 'योपधः' / समयः / हयः // 85. 'किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके' / स्पष्टम् // 86. 'गोमयकषायमलयान्वयाव्ययानि नपुंसके च' / गोमयः-गोमयम् // 87. 'रोपधः' / क्षुरः / अङ्कुरः // 88. 'द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बर शिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्तकलत्रचित्रमूत्रसूत्रवक्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवत्रपत्तपात्र क्षत्ताणि नपुंसके' / इदं द्वारमित्यादि // 89. 'शुक्रमदेवतायाम्' / इदं शुक्र रेतः // 90. 'चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च' / चात्पुंसि / चक्र:-चक्रमित्यादि // 91. 'षोपधः' / वृषः / वृक्षः // 92. 'शिरीषशीर्षाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके' // 93. 'यूषकरीषामिषविषवर्षाणि नपुंसके च' / चात्पुंसि / अयं यूषः / इदं यूषमित्यादि // 94. 'सोपधः' / वत्सः / वायसः / महानसः / 95. 'पनसबिसबुससाहसानि नपुंसके' // 96. 'चमसांसरसनिर्यासोपवासकार्पासवासभासकासकांसमांसानि नपुंसके च' / इदं चमसम् / अयं चमस इत्यादि // 97. 'कंसं चाप्राणिनि' / 'कंसोऽस्त्री पानभाजनम्। प्राणिनि तु कंसो नाम कश्चिद्राजा // 98. 'रश्मिदिवसाभिधानानि' / एतानि पुंसि स्युः / रश्मिर्मयूखः / दिवसो घस्रः // 99. 'दीधितिः स्त्रियाम् ' पूर्वस्यापवादः // 100. 'दिनाहनी नपुंसके' / अयमप्यपवादः // 101. 'मानाभिधानानि' / एतानि पुंसि स्युः / कुडवः / प्रस्थः // 102. 'द्रोणाढकों नपुंसके च' / इदं द्रोणम् / अयं द्रोणः // 103. 'खारीमानिके स्त्रियाम्' / इयं खारी / इयं मानिका // 104. 'दाराक्षतला. जासूनां बहुत्वं च' / इमे दाराः // 105. 'नाड्यपजनोपपदानि व्रणाङ्गपदानि' / यथासङ्खयं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः / अयं नाडीव्रणः / अपाङ्गः / जनपदः / व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् // 106. 'मरुद्गरुत्तरदृत्विजः' / अयं मरुत् // 107. 'ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः। एते पुंसि स्युः / अयमृषिः / 108. "ध्वजगजमुञ्जपुञ्जाः' / एते पुंसि // 109. 'हस्तकुन्तान्तवातवातदूतधूर्तसूतचूतमुहूर्ताः'। एते पुंसि / अमरस्तु 'मुहूर्तोऽस्त्रियाम्' इत्याह // 110. 'षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः' / अयं षण्डः // 111. 'वंशांशपुरोडाशाः' / अयं वंशः। पुरो दाश्यते पुरोडाशः / कर्मणि घञ् / भावव्याख्यानयोः प्रकरणे ‘पौरोडाशपुरोडाशात्ष्टन्' (सू 1449) इति, विकारप्रकरणे 'व्रीहेः पुरोडाशे' (सू 1528) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् / 'पुरोडाशभुजामिष्टम्' इति माघः // 112. 'हृदकन्दकुन्दबुहुदशब्दाः'। अयं ह्रदः // 113. 'अर्घपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः' / अयमर्घः // 114. 'पल्लवपल्वल. कफरेफकटाहनियूहमठमणितरगतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः' / अयं पल्लव इत्यादि // 115. 'सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः / एते पुंसि / अयं सारथिः // इति पुंलिङ्गाधिकारः। For Private And Personal Use Only