________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 768 सिद्धान्तकौमुद्याम् इयं भाः इत्यादि // 21. 'स्थूणोणे नपुंसके च' / एते स्त्रियां क्लीबे च स्तः / स्थूणा-स्थूणम् / ऊर्णा-ऊर्णम् / तत्र स्थूणा काष्ठमयी द्विकर्णिका / ऊर्णा तु मेषादिलोम // 22. 'गृहशशाभ्यां क्लीबे' / नियमार्थमिदम् / गृहशशपूर्वे स्थूणोणे यथासङ्खयं नपुंसके स्तः / गृहस्थूणम् / 'शशोर्ण शशलोमनि' इत्यमरः // 23. 'प्रावृट्विप्रुट्तृ वित्विषः' / एते स्त्रियां स्युः // 24. 'दर्विविदिवेदिखनिशान्त्यत्रिवेशिकृष्योषधिकट्यङ्गुलयः' / एते स्त्रियां स्युः / पक्षे ङीप् / दर्वी-दर्विरित्यादि // 25. 'तिथिनाडिरुचिवीचिनालिधूलिककिकेलिच्छविनीविराज्यादयः' / एते प्राग्वत् / इयं तिथिरित्यादि / अमरस्त्वाह-'तिथयो द्वयोः' इति / तथा च भारविः'तस्य भुवि बहुतियास्तिथयः' इति / स्त्रीत्वे हि बहुतिथ्य इति स्यात् / श्रीहर्षश्च–'निखिलां निशि पौर्णिमातिथीन्' इति // 26. 'शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपतयः' / एतेऽपि स्त्रियां स्युः / इयं शष्कुलिः // 27. 'प्रतिपदापद्विपत्संपच्छरत्संसत्परिषदुषःसंविक्षुत्पुन्मुसमिधः' / इयं प्रतिपदित्यादि / उषा उच्छन्ती। उषाः प्रातरधिष्ठात्री देवता // 28. आशीधूं:पूरिः ' / इयमाशीरित्यादि // 29. 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' / अबादीनां पञ्चानां स्त्रीत्वं स्याद्बहुत्वं च / आप इमाः / 'स्त्रियः सुमनसः पुष्पम् ' / 'सुमना मालती जातिः' देववाची तु पुंस्येव / 'सुपर्वाणः सुमनसः' / बहुत्वं प्रायिकम् / 'एका च सिकता तैलदानेऽसमर्था' इत्यर्थवत्सूत्रे भाष्यप्रयोगात् / 'समांसमां विजायते' (सू 1813) इत्यत्र 'समायां समायाम्' इति भाष्याच्च / 'विभाषा घ्राधेट' (सू 2376) इति सूत्रे ‘आघ्रासातां सुमनसौ' इति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् // 30. 'सक्त्वग्ज्योग्वाग्यवागूनौस्फिचः' / इयं स्रक्त्वज्योक् वाक्यवागूः नौ स्फिक् // 31. 'तृटिसीमासम्बध्याः' / इयं तृटिः सीमासंबध्या // 32. चुल्लिवेणिखार्यश्च' / स्पष्टम् // 33. 'ताराधाराज्योत्स्नादयश्च' / 'शलाका स्त्रियां नित्यम्' / नित्यग्रहणमन्येषां क्वचिद्यभिचारं ज्ञापयति // इति स्यधिकारः // 34. 'पुमान्' / अधिकारोऽयम् // 35. 'घजबन्तः' / पाकः / त्यागः / करः / गरः। भावार्थ एवेदम् / नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन परिशेषात् / कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् / तथा च भाष्यम्-'सम्बन्धमनुवर्तिप्यते' इति // 36. 'घाजन्तश्च' / विस्तरः / गोचरः। चयः / जयः इत्यादि // 37. 'भयलिङ्गभगपदानि नपुंसके' / एतानि नपुंसके स्युः / भयम् / लिङ्गम् / भगम् / पदम् / 38. 'नङन्तः' / नङ्प्रत्ययान्तः पुंसि स्यात् / यज्ञः / यत्नः // 39. 'याच्या स्त्रियाम्' / पूर्वस्यापवादः // 40. 'क्यन्तो घुः' / किप्रत्ययान्तो घुः पुंसि स्यात् / आधिः / निधिः / उदधिः / 'क्यन्तः' किम् / दानम् / 'घुः किम् / जज्ञिर्बीजम् // 41. 'इषुधिः स्त्री च' / इषुधिशब्दः स्त्रियां पुंसि च / पूर्वस्यापवादः // 42. 'देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि' / एतानि पुंसि स्युः / देवाः सुराः / असुरा दैत्याः / आत्मा क्षेत्रज्ञः / स्वर्गो नाकः / गिरिः पर्वतः / समुद्रोऽब्धिः / नख: कररुहः / केशः शिरोरुहः / दन्तो दशनः / स्तनः कुचः / भुजो दोः / कण्ठो गळ: / खड्गः करवाल: / शरो मार्गणः / पङ्कः कर्दम इत्यादि // 43. 'त्रिविष्टपत्रिभुवने नपुंसके' / स्पष्टम् / तृतीयं विष्टपं त्रिविष्टपम् / स्वर्गाभिधानतया पुंस्त्वे प्राप्तेऽयमारम्भः // 44. 'द्यौः स्त्रियाम्' / द्योदिवोः For Private And Personal Use Only