________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 693 मन्येऽपि, कां त्वं कारिं-कारिका क्रियां-कृत्यां-कृतिं वा अकार्षीः / सर्वा कारिं-कारिकां-क्रियां-कृत्यां-कृति-वा अकार्षम् / एवं गणिं-गणिकां-गणनाम् / पाचिं-पाचिकां-पचां-पक्तिम् / इज्यां-इष्टिम् / 3288 / पर्यायाहर्णोत्पत्तिषु ण्वुच् / (3-3-111) पर्याय: परिपाटी क्रमः / अर्हणमर्हः योग्यता / पर्यायादिषु द्योत्येषु ण्वुज्वा स्यात् / भवत आसिका / शायिका / अग्रगामिका / भवानिक्षुभक्षिकामर्हति / ऋणे / इक्षुभक्षिकां मे धारयसि / उत्पत्तौ / इक्षुभक्षिका उदपादि। __ 3289 / आक्रोशे नञ्यनिः / (3-3-112) विभाषेति निवृत्तम् / नञ्ज्युपपदेऽनिः स्यादाक्रोशे / अजीवनिस्ते शठ भूयात् / अप्रयाणिः / ‘कृत्यल्युटो बहुलम्' (सू 2841) / भावेऽकर्तरि च कान्त्वमिति // कान्त्वकारिमकार्षीरित्यन्वयः / इञि रूपम् / एवं कारिकामित्यादावपि कान्त्वमित्यस्य कार्षीरित्यस्य चान्वयो बोद्ध्यः / कारिकामिति // ण्वुलि रूपम् / क्रियामित्यत्र 'कृअश्श च' इति शः / कृत्यामित्यत्र ‘कृअश्श च' इति चकारात् क्यपि तुक् / कृतिमित्यत्र क्तिन् ‘कृअश्श च' इति चकारादित्युक्तम् / आख्याने उदाहरति / सर्वी कारिमित्यादि // अत्रापि सर्वो कारिमित्यादिपञ्चसु सर्वामित्यस्य अकार्षमित्यस्य चान्वयः / एवङ्गणिमिति // अत्रापि कामकार्षीः / सर्वामकार्षमिति प्रश्नप्रतिवचनानि योज्यानि / गणधातोरदन्तात् चुरादिणिजन्तादिआदि / अल्लोपस्य स्थानिवत्त्वान वृद्धिः / गणनामिति // ‘ण्यासश्रन्थः' इति युच / अत्र क्तिन् तु न, युचा बाधात् / पचामित्यत्र ‘षिद्भिदादिभ्यः' इति षित्त्वाद। इज्यामित्यत्र 'जयजो वे' इति क्यप् / 'वचिस्वपि' इति सम्प्रसारणम् / इष्टिरित्यत्र यजेः क्तिन् व्रश्वात षः। पर्यायाह // पर्यायशब्दस्य विवरणम् / परिपाटीति // तस्यापि विवरणम् / क्रम इति // परिपूर्वाप्पटेः क्रमार्थादिणजादिभ्य इति स्त्रियां भावे इण् / 'कृदिकारादक्तिनः' इति ङीष् / अहणम इति // भावे घनिति भावः / द्योत्येष्विति // भाव एवार्थे प्रत्यय इति भावः / क्रमे उदाहरति / भवत आसिकेति // आदौ आसनं ततश्शयनं ततोऽग्रगमनमित्यर्थः / अर्हे उदाहरति / भवानिति // 'ऋणे' इत्युदाहरणसूचनम् / इक्षुभक्षणमृणत्वेन धारयसीत्यर्थः / 'उत्पत्ती' इत्युदाहरणसूचनम् / उदपादीति // उत्पन्नेत्यर्थः / उत्पूर्वात्पदेः कर्तरि लुङि ‘चिण् ते पदः' इति चिण् / आक्रोशे नभ्यनिः॥ निवृत्तमिति // व्याख्यानादिति भावः / अजीवनिरिति // अजीवनमित्यर्थः / अप्रयाणिरिति // अप्रयाणमित्यर्थः / क्तिन् तु न भवति / अनिना बाधात् / स्त्रियां वाऽसरूपविधेरभावात् / विभाषानुवृत्तौ क्वचिक्तिन् स्यादिति भावः / इति स्यधिकारः॥ कृत्यल्युटो बहुलम् // कृत्यसंज्ञकाः प्रत्ययाः ‘तयोरेव कृत्यक्तखलाः' इति भावे कर्मणि च विहिताः। करणे अधिकरणे भावे च ल्युविहितः / ततोऽन्यत्रापि कृत्यल्युटः स्युरित्यर्थः / HTHHTHHTH For Private And Personal Use Only