________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 606 सिद्धान्तकौमुदीसहिता [उणादिषु 240 / धृषेर्धिष च संज्ञायाम् / धिषणो गुरुः / धिषणा धीः / 241 / वर्तमाने पृषगृहन्महज्जगच्छतृवत् / अतिप्रत्ययान्ता: / ‘पृषु सेचने' गुणाभाव: / पृषन्ति / बृहत् / महान् / गमेर्जगादेश: / जगत् / 242 / संश्चत्तपदेहत् / एते निपात्यन्ते / पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् / सञ्चिनोते: सुट् / इकारलोप: / संश्चत् कुहकः / तृपत् छत्रम् / विपूर्वात् हन्तेष्टिलोपः इत ए च / वेहदर्भोपघातिनी' / 243 / छन्दस्यसानच्शुज़भ्याम् / शवसानः पन्थाः / जरसानः पुरुषः / 244 / ऋञ्जिवृधिमन्दिसहिभ्यः कित / ऋञ्जसानो मेघः / वृधसान: पुरुष: / मन्दसानोऽग्निर्जीवश्च / सहसानो यज्ञो मयूरश्च / 245 / अर्तेर्गुणः शुट् च / अर्शसानोऽग्निः / 246 / सम्यानच्स्तुवः। संस्तवानो वाग्मी / मेदिनी / “निधनकुलनाशयोः' इति हेमचन्द्रः / धृषेः // ‘धिषणस्त्रिदशाचार्ये धिषणा धियि योधिति' इति मेदिनी। वर्तमाने // 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी / 'बृहती क्षुद्रवार्ताक्यां कण्टकार्याञ्च वाचि च / वारिधान्यां महत्याश्च छन्दोवसनभेदयोः' इति विश्वः / शतृवद्भावात् 'उगिदचाम्' इति नुम् / बृहन् विपुलम् / ‘महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् / तत्त्वभेदे पुमान् श्रेष्ठे वाच्यवत्' इति मेदिनी / महती नारदीया वीणा / 'अवेक्षमाणं महतीं मुहुर्मुहुः' इति माघः / 'जगत्स्याद्विष्टपे क्लीवं वायौ ना जङ्गमे त्रिषु / जगती भुवने मायां छन्दोभेदे जनेऽपि च' इति मेदिनी। तत्र वायुवाचिनः पुंल्लिङ्गस्य नुमि जगन्-जगन्तौ-जगन्तः इत्यादि / 'युगमिजुहोतीनान्द्वे च' इति व्युत्पादितस्य तु नुमभावात् जगत्-जगतावित्यादि / सञ्चिनोतेरिति // सुभूतिचन्द्रस्तु सम्पूर्वाच्छ्रयतेः संदित्याह / तृपत् छत्रमिति // चन्द्रमा इत्यन्ये / 'पिब मध्वस्तृपदिन्द्रावृषस्व' इति मन्त्र तु तृपच्छब्दो योगिकः / तृप्यन्नित्यर्थः / वेदभाष्ये तु तौदादिकात् तृपतेः शतृप्रत्यये आगमशास्त्रस्यानित्यत्वान्नुमभाव इत्युक्तम् / तत्प्रौढिवादमात्रम् / एतेन ‘त्वमस्य ब्राह्मणादातृपत्पिब' इत्यादि मन्त्रान्तरं व्याख्यातम् / गौरित्यनुवृत्तौ 'वेहद्गर्भोपघातिनी' इत्यमरः / छन्दस्य // 'शु गतौ, जृष् वयोहानौ' / एतेन 'प्रमन्महे' इत्यादिमन्त्रद्वयेऽपि शवसानशब्दस्य गन्तृपरतया सौष्ठवे बाहुलकोपष्टम्भेन क्लिष्टव्याख्यानं नातीवादर्तव्यम् / ऋञ्जिवृधि // ऋजि भर्जने / इदित्त्वान्नुम् / तत एव नलोपाभावः / एवञ्च अयं मन्दिसही च पूर्वसूत्रे एव पठितुं योग्याः / कित्त्वन्तु वृद्धावेवोपयुज्यते / उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम् , अर्तेः शुट च वृधेःकिदित्युक्तौ सर्वसामञ्जस्यात् / ऋअसानो मेघ इति // 'ऋञ्जसानः पुरुवार उक्थैः / अस्मिन् मन्दसामा वृषझे वसु' इत्यादिमन्त्राणां भाष्ये तु यौगिकार्थ एव पुरस्कृतः / अर्तेः // धातोर्गुणः / प्रत्ययस्य शुडागमः / 'आसाविषदर्शसानाय शरुम्' इति मन्त्रस्य भाष्ये For Private And Personal Use Only