________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2153 / लस्य / (3-4-77) अधिकारोऽयम् / 2154 / तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिवहि महिङ् / (3-4-78) एतेऽष्टादश लादेशाः स्युः / 21.55 / लः परस्मैपदम् / (1-4-99) लादेशाः परस्मैपदसंज्ञाः स्युः / 2156 / तङानावात्मनेपदम्। (1-4-100) तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः / पूर्वसंज्ञापवादः / तत्वात् / तदाह / लकारास्सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युरिति // एवञ्च सकर्मकेभ्यो भावे लकारा न भवन्ति। सकर्मकेभ्योऽपि भावलकारप्रवृत्ती तु देवदत्तेन घटं क्रियत इत्यादो भावलकारेण कर्मणोऽनभिहितत्वात् द्वितीया स्यादिति भावः / भावे चाकर्मकेभ्य इति द्वितीयं वाक्यम् / अत्रापि चकारेण कतैवानुकृष्यते। न तु कर्म। असम्भवात् / तदाह / अकर्मकेभ्यो भावे कर्तरिचेति // अनाकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते / तेन देवदत्तेन भुज्यत इत्यत्र सतोऽप्योदनरूपकर्मणः अविवक्षायां भावे लकारोऽस्त्यवेत्यन्यत्र विस्तरः / लस्येति // धातोरित्यधिकृतम् / अकारो न विवक्षितः / तेन लिडादीनामपि संग्रहः / चूडाल इत्यादौ च नातिप्रसङ्गः। तिप्तसिति // तिम् , तस् , झि, सिप , थस् , थ, मिप , वस, मस् , त, आताम् , झ, थास् , आथाम् , ध्वम् , इट् , वहि, महिङ् / एषां समाहारद्वन्द्वात् प्रथमैकवचनम् / लस्येति स्थानषष्ठयन्तमधिकृतम् / तेन आदेश इति लभ्यते। फलितमाह / एत इति // तसादौ रुत्वाभाव आषः / तिबादी पकारानुबन्धप्रयोजनन्तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति डित्वनिवृत्यर्थम् / तदुदाहरणेषु स्पष्टीभविष्यति / ल इति // ल इति स्थानषष्ठी / आदेश इत्यद्धयाहार्यम् / तदाह / लादेशा इति / तङिति // तच आनश्चेति द्वन्द्वः / प्रत्याहार इति // त आतामिति तशब्दमारभ्य महिङिति ङकारणेति शेषः / तदाह / तादिनवकमिति // इह पूर्वसूत्राल्ट इत्यनुवर्तते / ततश्च आनग्रहणेन शानच्कानचावेव गृह्यते / न तु ताच्छील्यवयोवचनशक्तिषु चानशिति विहितश्चानशपि / तस्य लादेशत्वाभावात् / तेन परस्मैपदिभ्योऽपि चानश् सिद्धयति। निम्नाना इत्यादौ / तदाह / शानच् कानचौ चेति / एतत्संज्ञा इति // आत्मनेपदसंज्ञाका इत्यर्थः / पूर्वसंक्षेति // परस्मैपदसंज्ञापवाद इत्यर्थः / एवञ्च तिबादिनवके परस्मैपदसंज्ञा For Private And Personal Use Only