________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमा अथ तिङन्तभ्वादिप्रकरणम्। तबादौ दश लकारा: प्रदर्श्यन्ते / लट् / लिट् / लुट् / लुट् / लेट् / लोट् / लङ् / लिङ् / लुङ् / लङ् / एषु पञ्चमो लकारश्छन्दोमात्रगोचरः / 2151 / वर्तमाने लट् / (3-2-123) वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् / अटावितौ / 2152 / लः कर्मणि च भावे चाकर्मकेभ्यः / ( 3-4-69) लकारा: सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च / इछयतावाद्यक्षरलोपश्चेति चतुरशब्दाद्यत्प्रत्ययः / प्रकृतेश्चकाराकारसंघातलोपश्च / पूर्वार्धे चतुर्थ पञ्चमायायवर्तिनः प्रत्ययाः कथिता इत्यन्वयः / स्पृशोऽनुदके विनित्यादितार्तीयांककतिपयप्रत्ययोपन्यासस्तु प्रासङ्गिक इति भावः / अथेति॥ चतुर्थपञ्चमाद्धयायवर्तिप्रत्ययनिरूपणानन्तरं तृतीयाद्धयायगोचराः प्रत्ययाः कथ्यन्त इत्यन्वयः / तृतीयाद्धयायस्य गोचराः प्रतिपाद्यतया विषयाः तृतीयायायविहिना इति यावत् / कृत्यु णचः स्त्रियामअित्यादितद्धितव्युत्पादनन्तु प्रासङ्गिकमिति भावः // 2 // तत्रेति // निर्धारणसप्तम्यन्तात्त्रल / तेषु तृतीयाद्धयायवर्तिप्रत्ययेष्वित्यर्थः / दशेति // अनुबन्धभेदाल्लकारभेद इति भावः / पञ्चम इति // लेडित्यर्थः / छन्दोमात्रेति // लिङथे लेडिल्यत्र छन्दसि लुङ्ललिटः, इति पूर्वसूत्रात् छन्दसत्यनुवृत्तेरिति भावः / एतेन लेडपाणि इह कुतो न प्रदश्यन्त इति शङ्का निरस्ता। वर्तमान इति॥धातोरिति सूत्रमातृतीयाद्धयायसमाप्तेरधिकृतम् / वर्तमान इति तत्रान्वेति। वर्तमानेऽर्थे विद्यमानाद्धातोः लडिति लभ्यते / फलितमाह / वर्तमानक्रियावृत्तेरिति // धात्वर्थक्रियाया वर्तमानत्वन्तु अतीतानागतभिन्नकालवृत्तित्वम् / कालस्य तु वर्तमानत्वं अतीतानागतभिन्नकालत्वम् / भूतभविष्यतोः प्रतिद्वन्द्वो वर्तमानः काल इति भाष्यम् / वर्तमानत्वञ्च न प्रत्ययार्थभूतकादिविशेषणम् / अर्तातपाकादिक्रिये कर्तरि पचति इत्याद्यापत्तेः। किन्तु धात्वर्थविशेषणमेव वर्तमानत्वम्। लट् तु तस्य द्योतक एव / अटाविताविति // न च अकार उच्चारणार्थ एवास्त्विति वाच्यम् / लिडादिवलक्षण्याय तस्यावश्यकत्वात् / तथाच तस्य इत्संज्ञां विना निवृत्युपायाभावात् इत्संज्ञैवादर्तव्येति भावः / लः कर्मणीति // वाक्यद्वयमिदं सूत्रम् / ल: कर्मणि चेति प्रथमं वाक्यम् / ल इति प्रथमाबहुवचनान्तं / चकारेण कतरि कृदित्यतः कर्तरीत्यनुकृष्यते। धातोरित्यधिकृतम्। लकाराः कमणि कर्तरि च धातोस्स्युरिति लभ्यते। सकर्मकधातुविषयमेवेदम् / अकर्मकेषु कर्मणीत्यस्य बाधि For Private And Personal Use Only