________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 575 पित्तम् / स्वादुः / सानोति परकार्य साधुः / अश्नुते आशु शीघ्रम् / 'आशुीहिः पाटल: स्यात् / 2 / छन्दसीणः / ‘मा न आयौ' / 3 / दृसनिजनिचरिचटिभ्यो अण् / दीर्यत इति दारु / 'स्नुः प्रस्थ: सानुरस्त्रियाम्' / जानु-जानुनी / इह ‘जनिवध्योश्च' (सू 2512) इति न निषेधः / अनुबन्धद्वयसामर्थ्यात् / चारु रम्यम् / चाटु प्रियं वाक्यम् / मृगयवादित्वात्कुप्रत्यये 'चटु' इत्यपि / 4 / किञ्जरयोः श्रीणः / किं शृणातीति किंशारुः सस्यशूकं, बाणश्च / जरामेति जरायुर्गर्भाशयः / 'गर्भाशयो जरायुः स्यात्' / 5 / त्रो रश्च लः / तरन्त्यनेन वर्णा इति तालु / 6 / कृके वचः कश्च / कृकेन गलेन वक्तीति कृकवाकुः / 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः / शब्दोऽपि मायुः / यत्पशुर्मायुमकृत गोमायुरेको अजमायुरेकः' इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यानात् / स्वदते रोचते इति स्वादुः / विशेष्यनिनोऽयम् / एवं साधुरपि / आशु शीघ्रमिति // विलम्बाभावमात्रपरत्वे क्लीबं, तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गम् / अथ शीघ्रमित्युपक्रम्य 'क्लीबे शीघ्राद्यसत्त्वे स्यात्त्वेिषां भेद्यगामि यत्' इत्यमरः / व्रीहौ तु पुंस्येव / छन्दसीणः॥ उणनुवर्तते / मा न आयाविति // आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः / अत एव 'त्वामग्ने प्रथममायुमायवे / मानस्तोक' इत्यादिमन्त्रेषु वदभाष्ये तथैव व्याख्यातम् / अर्वाचीनास्तु 'छन्दसीणः' इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तते इति स्वीकृत्य 'आयुर्जीवितकालो ना' इत्यमरग्रन्थे आयुशब्दमुकारान्तं व्याचख्युः / 'वायुना जगदायुर्वा' इति वर्णविवेकः / एतेर्णिच्च' इत्युप्रत्ययः। सकारान्तो वक्ष्यमाण आयुश्शब्दस्तु लोकवेदयोनिर्विवाद एव / अत एव जटा आयुरस्येति विग्रहे 'गृधं हत्वा जटायुषम्' इति प्रयोगः / कथन्तर्हि, ‘मा वधिष्ट जटायुं माम्' इति भट्टिः / 'तटी विन्ध्यस्याद्रेरभजत जटायोः प्रथमजः' इति विन्ध्यवर्णने अभिनन्दश्चेति चेत् / अर्वाचीनमते तावद्भद्रमेव / वस्तुतस्तु जटां याति प्राप्नोतीति जटायुः। मृगय्वादित्वात् कुः / आयातीत्यायुः / 'जटायुषा जटायुञ्च विद्यादायुन्तथायुषा' इति द्विरूपकोशः / चाविति // 'चटु चाटु प्रियं वाक्यम्' इति हट्टचन्द्रः / " चाटु चाकृतकसम्भ्रममासाङ्कार्मणत्वमगमद्रमणेषु” इति माघः / 'चाटुर्नरि प्रियोक्तिः स्यात्' इति रत्नमालाकोशः / नरि पुंसि / 'चकर च बहुचाटून् प्रौढयोषिद्वदस्य' इति माधः / इह सूत्रे रहिमपि पठित्वा राहुरित्येके / बाहुलकादिति तु बहवः / सस्येति // 'किंशारुर्ना सस्यशूके विशिखे कङ्कपक्षिणि' इति मेदिनीकोशः। त्रो रश्च लः // त्र इति तरतेः षष्ठ्या निर्देशः / के चित्तु त्रारिति च्छित्वा ऋधातोरपि प्रश्लेषात् इयर्ति अर्यते वा आलुः / शाकविशेषो घटी For Private And Personal Use Only