________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2862 / मृजेर्विभाषा (3-1-113) मृजे: क्यव्वा स्यात् , पक्षे ण्यत् / मृज्यः / 2863 / चजोः कु घिण्ण्यतोः / (7-3-52) चस्य जस्य च कुत्वं स्याद्धिति ण्यति च प्रत्यये परे। 'निष्ठायामनिट इति वक्तव्यम्' (वा 4551) / तेनेह न / गर्व्यम् / 'मृजेर्वृद्धिः' (सू 2473) / मार्यः / 2864 / न्यङ्कादीनां च / (7-3-53) कुत्वं स्यात् / न्यङ्गुः / 'नावञ्चे:' (उणा 17) इत्युप्रत्ययः / 2865 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः। (3-1-114) एते सप्त क्यबन्ता निपात्यन्ते / राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः / यद्वा / लतात्मकः सोमो राजा स सूयते खण्ड्यतेऽवेत्यधिकरणे क्यन्निपातनादीर्घः / राजसूयः-राजसूयम् / अर्धर्चादिः / सरत्याकाशे सूर्यः / कर्तरि क्यन्निपातनादुत्वम् / यद्वा 'प्रेरणे' तुदादिः / सुवति कर्मणि लोकं प्रेरयति क्यपो रुट / मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् / मृषोद्यम् / विशेष्यनिनोऽयम् / 'उच्छायसौन्दर्यगुणा मृषोद्याः' / रोचतेः रुच्यः / न क्यप् इति बोध्यम् / मृजेर्विभाषा | क्यप्पक्षे उदाहरति / मृज्य इति // कित्त्वान्न गुणः / चजोः कु घिण्ण्यतोः॥ कु इत्यविभक्तिको निर्देशः। चजोर्घिण्यतोश्च यथासङ्ख्यन्तु न / 'तेन रक्तं रागात्' इति घनि जस्य कुत्वनिर्देशात् / राजसूय / / राज्ञेति / / क्षत्रियेणेत्यर्थः / अभिषवेति // प्रावभिः रसनिष्पत्त्यर्थं सोमलतानाङ्कुट्टनमभिषवः, तत्प्रमाडिकया निष्पादयितव्यो यज्ञविशेषः राजसूय इत्यन्वयः / यद्वेति // लताविशेषात्मकः सोमः राजशब्देन विवक्षितः राजानं क्रीणातीत्यादौ तथा प्रसिद्धः / सः राजा सूयते अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्त्या राजसूय इत्यन्वयः / 'कर्तरि कृत्' इत्यधिकारात् कथमधिकरणव्युत्पत्तिरित्यत आह / अधिकरणे क्यविति // कुत इत्यत आह / निपातनादिति // ननु षुधातोः क्यपि कथन्दीर्घः / 'अकृत्सार्वधातुकयोः' इत्यस्य कृत्यप्रवृत्तेरित्यत आह / निपातनाद्दीर्घ इति॥ निपातनादित्युभयत्रान्वेति / उत्वमिति ॥तस्य रपरत्वे 'हलि च' इति दीर्घ इत्यपि बोध्यम् / मृषाद्यमिति // क्यपि 'वचिस्वपि' इति सम्प्रसारणम्। रोचतेरिति // रुचधातोः क्यपि रुच्य इति रूपमित्यर्थः। गुपेरिति / गुप्धातोःक्यप् प्रकृतेरादिवर्णस्य ककारश्च संज्ञायानिपात्यते इत्यर्थः / सुवर्णरजतभिन्नन्धनङ्कुप्यमिति ज्ञेयम् / तथा च 'हेमरूपे कृताकृते' For Private And Personal Use Only