________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 'घुमास्था-' (सू 2462) इतीत्त्वम् / दीयते / धीयते / आदेच:-' (सू 2370) इत्यत्र अशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः / एश: आदिशित्त्वाभावात्तस्मिन्नात्त्वम् / जग्ले / 2761 / आतो युक्चिण्कृतोः / (7-3-33) आदन्तानां युगागमः स्याच्चिणि अिति णिति कृति च / दायिता-दाता / दायिषीष्ट-दासीष्ट / अदायि / अदायिषाताम्-अदिषाताम् / अधायिषाताम्अधिषाताम् / अग्लायिषाताम्-अग्लासाताम् / हन्यते / 'अचिण्णलो:-' (सू 2574) इत्युक्तेर्हनस्तो न / 'हो हन्ते:--' (सू 358) इति कुत्वम् / घानिता-हन्ता / घानिष्यते-हनिष्यते / आशीलिङि वधादेशस्यापवादश्चि भावे वा लुडित्याह / यद्वा पापेन पुंसा कति // परिणाममसमीक्ष्य सहसा किञ्चिदकृत्य कृत्वा पश्चात् दुःखमन्वभवदित्यर्थः / दुःखानुभवः शोकः धात्वर्थेनोपसङ्ग्रहादकर्मकः / 'शुच शोके' अकर्मकः / पुत्रमनुशोचतीत्यत्र तु वियुक्तं पुत्रं स्मृत्वा शोचतीत्यर्थः। स्मरणे पुत्रस्य कर्मत्वात् द्वितीयेत्यविरोधः / अथ दाधातोर्धाधातोश्च कर्मलकारे यकि विशेषमाह / घुमास्थे. तीत्त्वमिति // ग्लैधातो वे लिटस्तादेशस्य एशादेशे ‘आदेचः' इत्यात्त्वस्य अशितीति निषेधमाशङ्कय आह / आदेच इत्यनेति // श् चासाविच्च इति कर्मधारयाश्रयणादित्संज्ञकशकारादौ प्रत्यये परे आत्त्वस्य निषेधो लभ्यते / एशः शित्त्वेऽपि आदिभूतशकारेत्कत्वाभावानिषेधाभावातस्मिन् एशि परे आत्त्वं भवत्येवेत्यर्थः / जग्ले इति // आत्त्वे कृते 'आतो लोप इटि च' इति तस्य लोप इति भावः / आतो युक् // अङ्गस्येत्यधिकृतमाता विशेषितम् , तदन्तविधिः / 'अचो णिति' इत्यतो णितीत्यनुवृत्तं कृत एव विशेषणम् , नतु चिणः। तस्य णित्त्वाव्यभिचारात् / तदाह / आदन्तानामित्यादि॥ दायितेति / / चिण्वदिट्पक्षे युक् / अदायिषातामि ति // 'स्थाध्वोरिच्च' इत्येतत् बाधित्वा परत्वाचिण्वदिटि कृते 'घुमास्था' इतीत्त्वन्न / अजादित्वात्। पुनः 'स्थाध्वोरिच' इति तु न भवति / अझलादित्वात् / तत्र हि 'इको झल्' इति सूत्रात् झल् इत्यनुवृत्तम् / तथाच झलादिरेव सिच् किदिति लाभादिडादिः सिच् न कित् / तत्सन्नियोगादित्वमपि न भवतीत्याहुः / वस्तुतस्तु सत्यपि तस्मिन्त्रात्र काचित् क्षतिः / सिचः कित्त्वेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक् / अथ हनधातोः कर्मलकारे आह / हन्यते इति // अ चिण्णलोरिति // लुटि चिण्वदिटि वृद्धौ ‘हनस्तोऽचिण्णलोः' इति हनो नकारस्य तकारो न भवति / चिण्वत्त्वादित्यर्थः / कुत्वमिति // तस्य णिति विहितस्यात्र चिण्वत्त्वात् प्राप्तिरिति भावः। घानिष्यते इति // 'ऋद्धनोः' इति बाधित्वा नित्यत्वाचिण्वदिट् / 'ऋद्धनोः' इति तु चिण्वदिटि कृते न भवतीत्यनित्यम् / तत्र वलीत्यनुवृत्तरिति भावः / नन्वाशीर्लिङि घानिषीष्टेत्यत्र 'हन् सीष्ट' इति स्थिते परमपि चिण्वत्त्वं वाधित्वा वधादेशः प्राप्नोति। आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्यान्तरङ्गत्वादित्यत आह / आशीलिङि वधादेशस्यापवादश्चि For Private And Personal Use Only