________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 387 पृथु प्रथयति / वृद्धौ सत्यां पूर्व वा टिलोप: / अपिप्रथत्-अपप्रथत् / मृदुं म्रदयति / अमम्रदत् / भृशं कृशं दृढं भ्रशयति क्रशयति द्रढयति / अबभ्रशत् अचक्रशत् अदद्रढत् / परिब्रढयति / पर्यबबढत् / ऊढिमाख्यत् / औजिढत् / ढत्वादीनामसिद्धत्वात् हतिशब्दस्य द्वित्वम् / 'पूर्वत्रासिद्धीयमद्वित्वे' इति त्वनित्यमित्युक्तम् / 'ढिशब्दस्य' द्वित्वमित्यन्ये / औजिढत्-औडिढत् / ऊढमाख्यत् / औजढत्-औडढत् / 'ओः पुयण-' (सू 2577) इति वर्गप्रत्याहारजग्रहो लिङ्गं द्वित्वे कार्ये णावच आदेशो न' इति ऊनयतात्त्वात् पुंवत्त्वेन स्त्रियामित्यनुवृत्ती 'अतश्च' इति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्द टेलोपे दारदयतीति रूपं सिद्ध्यति / पुंवद्भावे तु दरदशब्दस्य टिलोपे सति दरयतीति स्यादिति भावः। टिलापस्य अजादेशत्वेन स्थानिवत्त्वानोपधावृद्धिः। 'पृथु मृदुं भृशञ्चैव कृशञ्च दृढमेव च। परिपूर्व बृढञ्चैव षडतानविधी स्मरेत् // ' इति क्रमेणोदाहरति / पृथुमिति // आचष्टे इति शेषः / प्रथयति / तत्र प्रक्रियां दर्शयति / वृद्धौ सत्यामिति // पृथु इ इति स्थिते परत्वादृद्धौ कृतायां टिलोपः। अथवा कृतायामकृतायाञ्च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धः प्राक् टिलोपः / उभयधापि ‘र ऋतः' इति रभावे प्रथयतीति रूपमिति भावः / वस्तुतस्तु अकृतायां वृद्धौ उकारस्य लोपः। कृतायान्तु औकारस्य लोपः। तथा च “शब्दान्तरस्य प्राप्नुवन विधिरनित्यः” इति टिलोपः अनित्यः / ततश्च परत्वात् टिलोपात् प्राग्वृद्धिरेवेति 'मुण्डमिश्र' इति सूत्रे भाष्ये स्थितम् / वृद्धौ सत्यां पूर्व वा टिलोप इति मूलन्तु कृताकृतप्रसमित्वाहिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् / अपिप्रथदिति // वृद्धौ सत्यां टिलोपे अग्लोपित्वाभावात् सन्वत्त्वे ‘सन्यतः' इति इत्त्वे 'दी? लघोः' इति दीर्घ इति भावः / अपप्रथदिति // वृद्धः पूर्व टिलोपेन उकारस्य निवृत्तावग्लोपित्वात् सन्वत्त्वाभाव रूपम् / अबभ्रशदित्यादौ वृद्धेः पूर्व टिलोपे अग्लोपित्वान्न सन्वत्त्वमिति भावः / वृद्धौ सत्यां टिलोपे तु अबिभ्रशदित्यायूह्यम् / औजिढदिति // ऊहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः तस्मात् णौ टिलोपे ऊढि इति ण्यन्ताल्लुङि चङि आटि वृद्धौ औढि अत् इति स्थिते प्रक्रियां दर्शयति / ढत्वादीनामिति // ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् 'अजादेर्द्वितीयस्य' इति ति शब्द. स्य द्वित्वमित्यर्थः / इत्युक्तमिति // लुग्विकरणप्रक्रियायां ऊणुञ्धाताविति शेषः / एवञ्च इतिशब्दस्य द्वित्वे हलादिशेष 'कुहोश्चुः' इति हस्य चुत्वमिति भावः / ढिशब्दस्येति // 'पूर्वबासिद्धीयमद्वित्वे' इत्यस्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाभावादिति भावः / ऊढमाख्यदिति // ऊहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दात् ण्यन्ताल्लुङि चडि ढत्वादीनामसिद्धत्वात् इतेल्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् / औडढदिति // 'पूर्वत्रासिद्धीयमद्वित्वे' इति ढत्वादीनामसिद्धत्वाभावपक्षे ढशब्दस्य द्वित्वे रूपम् / नन्विह परत्वात् टिलोपे सति णिच्सहितस्य ह्तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह / ओः पुयणित्यादि // स्वशब्दाण्णिचि टिलोपमाशङ्कय आह / For Private And Personal Use Only