________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 319 2591 / लीलोर्नुग्लुकावन्यतरस्यां स्नेहनिपातने / (7-3-39) लीयतेलातेश्च क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे / विलीनयतिविलाययति / विलालयति-विलापयति वा घृतम् / 'ली' 'ई' इति ईकारप्रश्लेषादात्त्वपक्षे नुग्न / 'स्नेहद्रवे' किम् / लोहं विलापयति / 'प्रलम्भनाभिभवपूजासु लियो नित्यमात्त्वमशिति वाच्यम्' (वा 3483) / 2592 / लियः सम्माननशालिनीकरणयोश्च / (1-3-70) लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे / जटाभिापयते / पूजामधिगच्छतीत्यर्थः / श्येनो वर्तिकामुल्लापयते / अभिभवतीत्यर्थः / बालमुल्लापयते वञ्चयतीत्यर्थः / 2593 / बिभेतेर्हेतुभये / (6-1-56) बिभतेरेच आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत् / 2594 / भीरम्योर्हेतुभये / (1-6-38) इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम् / लीलोः // ली ला इत्यनयोः षष्ठीद्विवचनम् / णाविति // 'अर्तिही' इत्यतस्तदनुवृत्तेरिति भावः / स्नेहस्य तैलस्य निपातनं द्रावणं स्नेहनिपातनम् / तदाह / स्नेहद्रवे इति // आत्त्वाभावपक्षे आह / विलीनयतीति // लीलीडोरीकारान्तयो कि रूपम् / द्रवीकरोतीत्यर्थः / लीलीडोरात्त्वनुगभावपक्षे आह / विलाययतीति // लाधातोढुंगागमे आह / विलालयतीति / अत्र लातेरादादिकस्य कृतात्त्वलीयतेश्च ग्रहणम् / व्याख्यानात् / विलापयतीति // लुगागमाभावे रूपम् / ननु कृतात्त्वस्य लीधातोरपि एकदेश विकृतन्यायेन लीत्वान्नुक् स्यादित्यत आह / ली ई इति / लोहं विलापयतीति // नुग्लुकोरभावादात्त्वपक्षे पुक् / आत्त्वाभावे तु वृद्ध्यायादेशाविति भावः / प्रलम्भनाभिभवेति // प्रलम्भनं वञ्चना। अभिभवः तिरस्कारः / पूजा प्रसिद्धा / एघ्वर्थेषु लीलीङोः एज्विषये नित्यमात्त्वं वक्तव्यमित्यर्थः / लियः सम्मानन॥ लियः इति लीलीडोर्ग्रहणम् / 'अनुदात्तडितः' इत्यतः आत्मनेपदमिति 'णेरणौ' इत्यतो रिति चानुवर्तते / 'णिचथ' इति सिद्धे अकर्मभिप्रायार्थमिदम् / सम्माननम्पूजालाभः / शालिनीकरणम् अभिभवः / चकारात् 'गृधिवञ्चयोः' इति पूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते / तदाह / लीङ्लियोरेत्यादिना। बिभेतैर्हेतुभये // ‘आदेच उपदेशे' इत्यतः एच इति आदिति चानुवर्तते / 'विभाषा लीयतेः' इत्यतो विभाषेति, 'चिस्फुरोः' इत्यतो णाविति च / हेतुभयम्प्रयोजकाद्भयम् / तदाह / बिभेतेरेच इत्यादिना / भीस्म्योर्हेतुभये // ‘अनुदात्तडितः' For Private And Personal Use Only