________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 सिद्धान्तकौमुदीसहिता [चुरादि घुषत् / आङः क्रन्द 1728 सातत्ये / भौवादिक: क्रन्दधातुरातानाद्यर्थ उक्तः / स एवाङ्पूर्वो णिचं लभते सातत्ये / आक्रन्दयति / अन्ये तु 'आङ्पूर्वो घुषिः क्रन्दसातत्ये' इत्याहुः / आघोषयति / लस 1729 शिल्पयोगे / तसि 1730 भूष 1731 अलङ्करणे / अवतंसयति-अवतंसति / भूषयति / अर्ह 1732 पूजायाम् / ज्ञा 1733 नियोगे / आज्ञापयति / भज 1734 विश्राणने / शृधु 1735 प्रसहने / 'अशशर्धत्-अशीशृधत्' / यत 1736 निकारोपस्कारयोः / रक 1737 लग 1738 आस्वादने / रघ' इत्येके / 'रग' इत्यन्ये / अञ्चु 1739 विशेषणे / अश्चयति / उदित्वभिडिकल्पार्थम् / अत एव विभाषितो णिच् / अञ्चति / एवं शृधुजसुप्रभृतीनामपि बोध्यम् / लिगि 1740 चित्रीकरणे / लिङ्गयति–लिङ्गति / मुद 1741 संसर्गे / मोदयति सक्तून्घृतेन / त्रस 1742 धारणे / ‘ग्रहणे' इत्येके / 'वारणे' इत्यन्ये / उध्रस 1743 उच्छे / उकारो धात्ववयव इत्येके / नेत्यन्ये / ध्रासयति / उध्रासयति / मुच 1744 प्रमोचने, मोदने च / वस 1745 स्नेहच्छेदापहरणेषु / चर 1746 संशये / च्यु 1747 सहने / 'हसने च' इत्येके / च्यावयति / 'च्युस' इत्येके / च्योसयति / भुवोऽवकल्कने 1748 / अवकल्कनं मिश्रीकरणमित्येके / चिन्तनमित्यन्ये / भावयति / कृपेश्च 1749 / कल्पयति / इति पर्युदासस्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन / अत एव भाष्यादिरित्त्वाभावविज्ञानात् / एवञ्च ‘घुषिरविशब्दने' इत्यत्र घुषिरित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् / इरित्त्वादङ्वेति मूलन्तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तान्तावत् / आङः क्रन्द सातत्ये इति // आङः परः क्रन्दधातुः आह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः / यद्वा आङ इत्यनन्तरं घुषिरित्यनुवर्तते / क्रन्दसातत्ये इत्यर्थनिर्देशः / तदाह / अन्ये विति / लसशिल्पयोगे इति // कौशले इत्यर्थः / तसि भूषेति // अत्र तसिः प्रायेण अवपूर्वः / तदाह / अवतंसयतीति / शानियोगे इति // आड्पूर्वः / तदाह / आज्ञापयतीति // आदन्तत्वात् पुक् / अजिज्ञपत् / यत निकारेति // तालव्यान्तस्थादिः / यत्तो वा प्रेषो वा निकारः / यातयति / अर्यायतत् / अञ्चु विशेषणे इति व्यावर्तने इत्यर्थः / उदित्त्वमिति // 'उदितो वा' इत्यण्यन्तात् क्वायामिडिकल्पार्थमित्यर्थः / ण्यन्तात्तु णिचा व्यवधानात् इडिकल्पस्य न प्रसक्तिरिति भावः। नन्वस्य नित्यण्यन्तत्वादण्यन्तत्वं असिद्धमित्यत आह / अत एवेति // च्यु सहने इति // च्यावयति / अचुच्यवत् / भुवोऽ वकल्कने इति / अवकल्कनवृत्तेभूधातोणिच् स्यादित्यर्थः / कृपेश्चेति // अवकल्कनवृत्तेः कृपेः For Private And Personal Use Only