________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 295 (वा 4613) इति विकल्प्यते / अचीकणत्-अचकाणत् / जभि 1717 नाशने / जम्भयति-जम्भति / पूद 1718 क्षरणे / सूदयति / असूषुदत् / जसु 1719 ताडने / जासयति-जसति / पश 1720 बन्धने / पाशयति / अम 1721 रोगे / आमयति / 'नान्ये मित:-' इति निषेधः / 'अम' गत्यादौ शपि गतः / तस्माद्धेतुमण्णौ ‘न कम्यमिचमाम्' इति निषेधः / आमयति / चट 1722 स्फुट 1723 भेदने / विकासे शशपोः ‘स्फुटतिस्फोटते' इत्युक्तम् / घट 1724 सङ्घाते / घाटयति / 'हन्त्यर्थाश्च' (ग सू 200) नवगण्यामुक्ता अपि हन्त्यर्थाः म्वार्थे णिचं लभन्ते इत्यर्थः / दिवु 1725 मर्दने / उदित्त्वाद्देवतीत्यपि / अर्ज 1726 प्रतियत्ने / अयमर्थान्तरेऽपि / द्रव्यमर्जयति / घुषिर् 1727 विशब्दने / घोषयति / 'घुषिरविशब्दने' / (सू 3063) इति सूत्रे ‘अविशब्दने' इति निषेधाल्लिङ्गादनित्योऽस्य णिच् / घोषति / इरित्त्वादना / अघुषत्-अघोषीत् / ण्यन्तस्य तु अजूपठितम् / 'काणि राणि श्राणि भाणि हेठि लोपयः षट् काण्यादयः' इति भाष्यम् / अचीकणदिति // हूस्वत्वपक्षे लघुपरत्वादभ्यासस्य सन्वत्त्वमिति भावः / शशपोरिति // शविकरणे शविकरणे चेत्यर्थः / हन्त्यर्थाश्चेति // गणसूत्रमिदं / हन हिंसागत्योरिति हनधातोहिंसा गमनञ्चार्थः / एतदर्थकाः ये धातवः भ्वादिषु नवसु गणेषु पठिताः ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः / ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् / तदाह। नवगण्यामित्यादि // 'दिवु मर्दने' / उदित्त्वादिति // उदित्करणम् ‘उदितो वा' इति वायामिड्किल्पार्थम् / द्यूत्वा-देवित्वा / इडभावे ऊम् / इटि तु 'नक्त्वा सेट्' इति कित्त्वनिषेधात् गुण इति स्थितिः / अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन वायामिडिकल्पस्य अप्रसक्ते. रुदित्करणं व्यर्थं सत् ज्ञापयति अस्य दिवुधातोः णिज्विकल्प इतीति भावः / ‘घुषिर् विशब्दने' / विशब्दनं शब्देन स्वाभिप्रायाविष्करणं प्रतिज्ञानञ्च / भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः / घोषयतीति // शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः / प्रतिजानीते इति वा। लिङ्गादिति // इनिषेधप्रकरणे ‘घुषिर् अविशब्दने' इति सूत्रम् / अविशब्दनार्थकात् घुषधातोर्निष्ठायां इण्नस्यादित्यर्थः / यथा-घुष्टा रज्जुः / प्रसारितेत्यर्थः / अविशब्दने इति किम् / अवघुषितं वाक्यम् / प्रतिज्ञातमित्यर्थः / अत्र विशब्दनार्थकत्वानेनिषेधः इति स्थितिः / तत्र विशब्दनार्थकस्य घुषधातोः चौरादिकत्वेन ण्यन्तत्वनियमाणिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेति इग्निषेधे विशब्दनपर्युदासो व्यर्थस्सन् चौरादिकस्यास्य विशब्दनार्थकस्य घुषः णिचि विकल्पङ्गमयति / एवञ्च अवघुष्टं वाक्यमित्यत्र चौरादिकधुषेर्विशब्दनार्थकस्य निष्ठायाम् इति इनिषेधो निर्बाधः इति भाष्ये स्पष्टम् / इरित्त्वाद वेति // णिजभावपक्षे इति शेषः / ननु इरित्त्वादेव णिज्विकल्पे सिद्धे 'घुषिरविशब्दने' इति इग्निषेधसूत्रे अविशब्दने For Private And Personal Use Only