________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 प्रकरणम् बालमनोरमा। लिल्ये / ब्रीङ् 1140 वृणोत्यर्थे / ब्रीयते। वित्रिये / 'स्वादय ओदितः (ग सू 296) / तत्फलं तु निष्ठानत्वम् / पीङ 1141 पाने / पीयते / माङ् 1142 माने / मायते। ममे / ईङ् 1143 गतौ / ईयते / अयां चके / प्री 1144 प्रीतौ / सकर्मकः / प्रीयते / पिप्रिये / अथ चत्वारः परस्मैपदिनः / शो 1145 तनूकरणे / 2510 / ओतः श्यनि / (7-3-71) लोप: स्याच्छचनि / श्यति / श्यतः / श्यन्ति / शशौ / शशसुः / शाता / शास्यति / 'विभाषा प्राधेट-' (सू 2376) इति सिचो वा लुक् / लुगभावे यमरम-' (सू 2377) इतीट्सकौ / अशात् / अशाताम् / अशुः / अशासीत् / अशासिष्टाम् / छो 1146 छेदने / छ्यति / षो 1147 अन्तकर्मणि / स्यति / ससौ / अभिष्यति / अभ्यष्यत् / अभिससौ / दो 1148 अवखण्डने / यति / ददौ / प्रणिदाता / देयात् / अदात् / अथात्मनेपदिनः पञ्चदश / जनी 1149 प्रादुर्भावे / स्वादय ओदितः इति // धातुपाठपठितङ्गणसूत्रमिदम् / 'घूङ् प्राणिप्रसवे' इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः। निष्ठानत्वमिति // 'ओदितश्च' इत्यनेनेति भावः। प्रीङ् प्रीताविति // प्रीतिस्तुष्टिः / (मुत्प्रीतिः प्रमदो हर्षः) इत्यमरः। एवं सत्यकर्मकः / यथा फलमूलादिना हरिः प्रीयते। हृष्यतीत्यर्थः। यदा तु प्रीतिः तर्पणं 'प्रीञ् तर्पणे' इति कैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तिः तदा तु सकर्मकः / तदाह / सकर्मकः इति / प्रीयते इति // तर्पयतीत्यर्थः / अथ चत्वारः परस्मैपदिनः इति // 'दो अवखण्डने' इत्यन्ता इति भावः / शो तनूकरणे / अनिट् / ओतः श्यनि // 'घोर्लोपो लेटि वा' इत्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति / लोपः स्यादिति / शशाविति // 'आदेच' इत्यात्त्वे णलिति भावः। शशतुरिति // शशिथ-शशाथ / शशिव / शास्यतीति // श्यतु / अश्यत् / श्येत् / शायात् / लुङि सिचि विशेषमाह। विभाषा घेति // सिचा लुक्पक्षे आह / अशादिति // 'आत' इति जुसिति मत्वा आह / अशुरिति // सिचो लुगभावे सगिटौ मत्वा आह / अशासीदिति // छोधातुरपि शोधातुवत् / षो अन्तकर्मणीति॥ समापने विनाशने वेत्यर्थः / शोधातुवद्रूपाणि / षोपदेशोऽयम् / स्यतीति // 'ओतः श्यनि' इति लोपः। अभिष्यतीति / अभ्यष्यदिति // 'प्राक्सितात्' इति षत्वम् / अभिससाविति // स्थादिष्विति नियमात् न षः। दो अवखण्डने / प्रणिदातेति // ‘नेर्गद' इति णत्वम् / देयादिति // आशीलिङि एलिडीत्येत्त्वम्। अदादिति // 'गातिस्था' इति सिचो लुक् / अथात्मनेपदिनः इति / वाश शब्दे इत्यन्ता इत्यर्थः / जनी प्रादुर्भावे इति // श्वीदितो निष्ठा For Private And Personal Use Only