________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / श्रीरस्तु / // अथ तिङन्तदिवादिप्रकरणम् // दिवु 1107 क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु / झूषन्ता: परस्मैपदिनः / ___ 2505 / दिवादिभ्यः श्यन् / (3-1-69) शपोऽपवादः 'हलि च' (सू 354) इति दीर्घः / दीव्यति / दिदेव / देविता / देविष्यति / दीव्यतु / अदीव्यत् / दीव्येत् / दीव्यात् / अदेवीत् / अदेविष्यत् / षिवु 1108 तन्तुसन्ताने / परिषीव्यति / परिषिषेव / न्यषेवीत्न्यसेवीत् / सिवु 1109 गतिशोषणयोः / ष्ठिवु 1110 निरसने / केचिदिहेमं न पठन्ति / ष्णुसु 1111 अदने / 'आदाने' इत्येके / 'अदर्शने' इत्यपरे। सुष्णोस / ष्णसु 1112 निरसने / स्नस्यति / सस्नास / कसु 1113 हरणदीप्त्योः / ह्वरणं कौटिल्यम् / चक्नास / व्युष 1114 दाहे / वुव्योष / प्लुष 1115 च / नृती 1116 गात्रविक्षेपे / नृत्यति / ननर्त / अथ श्यन्विकरणधातवो निरूप्यन्ते / दिवु क्रीडेति // उदिदयम् / तेन क्त्वायामिडिकल्पः। निष्ठायाञ्च सेट। अषन्ताः इति // जृष् झुप् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः / दिवादिभ्यः श्यन् // ' कर्तरि शप्' इत्यतः कर्तरीति 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य आह / शपोऽपवादः इति // शकारनकारावितौ। दिव् य ति इति स्थिते आह / हलि चेति दीर्घः इति // श्यनः अपित्त्वेन ङित्त्वान्न गुण इति भावः / दीव्यतः। दीव्यन्ति। इत्यादि सुगमम्। दिदेवेति / दिदिवतुः / दिदेविथ / दिदिविव / सेट्त्वं सूचयति / देवितेति // षिवु धातुरपि सेट् षोपदेशः दिवुधातुवत् / परिषीव्यतीति // ‘परिनिविभ्यस्सेव' इति षत्वमिति भावः / परिषिषेवेति // स्थादिष्वेवाभ्यासस्य इति नियमस्तु न / तत्र प्राक्सितादित्यनुवृत्तेरिति भावः / 'सिवादीनां वाव्यवायेऽपि' इति मत्वा आह / न्यषेवीत्-न्यसेवीदिति // त्रिवु धातुस्तु रेफवान् / ष्ठिवु निरसने इति // 'सुब्धातुष्वक्कष्टीवाम्' इति न सत्वम् / ष्टीव्यति इत्यादि सुगमम् / आर्धधातुकेषु तु शब्विकरणस्थष्टिवुधातुवद्रूपाणि / ष्णसु धातुश्च षोपदेशः / नृती गात्रेति // 'श्वीदितः' For Private And Personal Use Only