________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 209 ममार्ज / ममार्जतुः-ममृजतुः / ममार्जिथ-ममाष्ठं / मार्जिता-मार्टा / मृढि / अमाश् / अमार्जम् / अमार्जीत्-अमाक्षीत् / रुदिर् 1067 अश्रुविमोचने / 2474 / रुदादिभ्यः सार्वधातुके / (7-2-76) 'रुद्' 'स्वप्' 'श्वस्' 'अन्' 'जन्' एभ्यो वलादेः सार्वधातुकस्येद स्यात् / रोदिति / रुदितः / हो परत्वादिटि धित्वं न / रुदिहि / 2475 / रुदश्च पञ्चभ्यः / (7-3-98) हलादेः पित: सार्वधातुकस्यापृक्तस्य ईट् स्यात् / 2476 / अङ्गार्ग्यगालवयोः / (7-3-99) अरोदीत्-अरोदत् / अरुदिताम् / अरुदन् / अरोदी:-अरोदः / अरोदम् / प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट / रुयात् / क्वादिटि तदभावे च ‘मृजेर्वृद्धिः' इति भावः / मार्जिष्यति / मायति / माटुं-मृष्टात् / मृष्टाम् / मार्जन्तु-मृजन्तु / मृड्ढीति // हेरपित्त्वेन डित्त्वान्न वृद्धिः / व्रश्चादिना जस्य षः / होर्धिः षस्य जश्त्वेन ड: धस्य टुत्वेन ढः। मृष्टात् / मृष्टम् / मृष्ट / मार्जानि। मार्जाव / मार्जाम / लङ्याह / अमाश् इति // तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे वश्वादिना जस्य षः तस्य जश्त्वचा इति भावः / अमृष्टाम् / अमार्जन-अमृजन् / अमाश् / अमृष्टम् / अमृष्ट / अमार्जमिति // अमृज्व / अमृज्म / मृज्यात् / मृज्याताम् / मृज्यास्ताम् / अमार्जीत्-अमाीदिति // ऊदित्त्वादिडिकल्प इति भावः / इट्पक्षे अमार्जिष्टाम् / अमाजिषुरित्यादि सुगमम् / ३डभावे अमार्टाम् / अमाझुः। अमाक्षीः। अमार्टम् / अमार्ट / अमार्शम् / अमाव॑ / अमाभं / अमार्जिष्यत् / अमाय॑त् / रुदिर्धातुरिरित् सेट् / रुदादिभ्यः // इड्वलादेरित्यनुवृत्तिम्मत्वा आह / वलादेरिति / रुदितः इति // डित्त्वान्न गुणः / रुदन्ति / रोदिषि / रुदिथः / रुदिथ / रोदिमि / रुदिवः / रुदिमः / रुरोद / रुरुदतुः / रुरोदिय / रुरुदिव। रुरुदिम। रोदिता / रेदिष्यति / रोदितु। रुदितात्-रुदिताम् / रुदन्तु। रुदि. हि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशय आह / होपरत्वादिति।रुदिहीति // हेरपिस्वेन डित्त्वान्न लघूपधगुण इति भावः / रुदितात् / रुदितम् / रुदित। रोदानि / रोदाव / रोदाम / रुदश्च पञ्चभ्यः // 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः' इत्यतो हलीति ‘गुणोऽपृक्ते' इत्यतः अपृक्ते इति 'ब्रुव ईट्' इत्यत ईडिति चानुवर्तते / रुद इति पञ्चमी / रुदादिभ्य इति विवक्षितं इत्यभिप्रेत्य सूत्रशेषं पूरयति / हलादे. रित्यादिना। अङ्गार्यगालवयोः // अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अडागमः स्यादिति स्पष्टोऽर्थः / भरोदीरित // अरुदितम् / अरुदित इत्यपि झेयम् / अरोदमिति // अरुदिव / अरुदिम इत्यपि झेयम् / ननु लिङस्तिपि 27 For Private And Personal Use Only