________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 सिद्धान्तकौमुदीसहिता [भ्वादि गमेः परस्य सकारादेरिट् स्यात् / गमिष्यति / लदित्त्वादङ् / 'अनङि' इति पर्युदासान्नोपधालोपः / अगमत् / सर्पति / ससर्प / 2402 / अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् / (6-1-59) उपदेशेऽनुदात्तो य अदुपधस्तस्याम्वा स्याज्झलादावकिति परे / स्रता-सप्त / स्रप्स्यति-सय॑ति / अमृपत् / यम 984 उपरमे / यच्छति / येमिथ-ययन्थ / यन्ता / अयंसीत् / अयंसिष्टाम / तप 985 सन्तापे / तप्ता। अताप्सीत् / __ 2403 / निसस्तपतावनासेवने / (8-3-102) तदादिविधिः। तदाह / गमेः परस्येत्यादिना // परस्मैपदेष्वित्यस्य आत्मनेपदाभावे इत्यर्थः / एवञ्च सनिगमिषितेति तृचि इट् सिद्ध्यति / गमिष्यतीति // गच्छतु / अगच्छत् / गच्छेत् / गम्यात् / लुङि विशेषमाह / लदित्त्वादङिति // ‘गमहन' इति उपधालोपो ने. त्याह / अनङि इति पर्युदासादिति / अगमदिति॥ लङि अगामिष्यत् / सर्पतीति // शपि ऋकारस्य लघूपधगुणः रपरत्वम् / ससपेति // समृपतुः / सम्पुः / थलि कादिनियमान्नित्यमिट् / अजन्तत्वाभावादकारान्तत्वाभावाच्च नेनिषेधः / ससर्पिथ / ससृपथुः / समृप / ससर्प / ससृपिव / समृपिम / लुटि तासि लघूपधगुणे रपरे प्राप्ते / अनुदात्तस्य च // ‘सृजिदृशोः' इत्यतः झल्यमकितीति 'आदेच' इत्यतः उपदेशे इति चानुवर्तते / तदाह / उपदेशेऽनुदात्तः इत्यादिना // मित्त्वादन्त्यादचः परः / उपदेशे किम् / स्रातुम् / तुमुनि परे नित्यादिनित्यम्' इत्युदात्तोऽयम् / अथापि उपदेशे अनुदात्तत्वादम्भवत्येव / अकितीति किम् / क्तप्रत्यये सृप्तः / स्रप्तेति // सप्धातोर्लटि तासि अमागमे ऋकारस्य यणिति भावः / सप्तति // अमभावे लघूपधगुणे रपरत्वमिति भावः / एवं स्रप्स्यतिसर्व्यतीति / सर्पतु / असर्पत् / सर्पेत् / सृप्यात् / असृपदिति // लुदित्वात् च्लेरङि सति कित्त्वान्न गुण इति भावः। अस्रप्स्यत्-असय॑त् / यम उपरमे इति // उपरमो विरमणम् / अनिडयम् / यच्छतीति // ‘इघुगमियमाम् ' इति शपि छः / ययाम / येमतुः / येमुः / थलि भारद्वाजनियमादिट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ / तदाह / येमिथययन्थेति // इडभावे रूपम् / येमथुः / येम / ययाम-ययम। येमिव / येमिम। क्रादिनियमादिट् / यन्तेति // यस्यति / यच्छतु / अयच्छत् / यच्छेत् / यम्यात् / अयंसीत् / यमरमेति इटसको। इट ईटीति सिज्लोपः / नेटीति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः / अयंस्यत् / तप सन्तापे इति // अनिडयम् / तपति / तताप / तेपतुः / तेपुः / तेपिथततप्थ / तेपथुः / तेप। तताप-ततप / तेपिव / तेपिम। तप्तेति // तप्स्यति / तपतु / अतपत् / तपेत् / तप्यात् / अताप्सीदिति // हलन्तलक्षणा वृद्धिरिति भावः / अतप्स्यत् / निसस्तपतौ // शेषपूरणेन सूत्रं व्याचष्टे / षः स्यादिति // अपदान्तस्य मूर्धन्य For Private And Personal Use Only