SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः नौलोत्पत्यसंभवात् , पाकजनीले पाकजनीलस्यैव विरोधित्वेन तदुपपादनेऽपि स्वस्व सामग्रीप्रभवावच्छिन्ननीलद्वयापत्तेः अवच्छिन्ननीलादौ नीलाभावादिषट्कस्यावयवगतस्या नालापत्यसभवात जन पाकजनालम्यक पादनऽपि स्वस्व .. . ." वयावगतस्य '. कजनालस्या जमारस्थानमास्या . . . पकिनावच्छिन्नानवच्छिन्ननीलद्वयाभ्युपगमप्रसंगः / न च तत्रानत्यगत्याऽवस्थितनीलनाशानन्तरमेव पाकजव्यापकनीलोत्पत्त्यभ्युपगमान्नानुपपत्तिः कार्यसहभावेन नीलाभावाभावादेवावच्छिन्ननीलोत्पत्तिवारणात, अत एवं नीलपीतश्वेताधारब्धे श्वेताधवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशपूर्वमेव तत्तवच्छिन्ननानानीलोत्पत्तिः, अत एव च नीलमात्रारब्धे पाकेन क्वचिद्रक्तरूपोत्पत्ती प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरभ्युपगम्यत इति चेत्, न, विजातीयतेजः संयोगत्वेनैव नीलनाशकत्वाद् व्यापकनीलजनकस्यावस्थितनीलनाशकत्वे स्वजन्यनीलस्यापि तन्नाश्यतया, क्षणिकतापत्तेः न च नीलजनकतावच्छेदकजातिव्याप्यजात्यवच्छि-. नस्यावच्छिन्ननीलनाशकत्वाददोषो, नीलपीतारब्धे नीलावच्छेदेन पीतजनकैनाप्यवच्छिन्ननीलनाशात, पीतजनकसंयोगाधनाश्यावच्छिन्ननीलनाशत्वावच्छिन्ने उक्तहेतुत्वकल्पने च महागौरवात् / किं च नीलमात्रारब्धे पाकेन रक्तोत्पत्तौ प्राक्तननीलनाशपूर्वमवच्छिन्न-नीलोत्पत्यभ्युपगमेऽवयवाक्यविनोयुगपदेव नीलनाशात् केनानन्तरमवच्छिन्ननीलोत्पत्तिः पाकस्य रक्तमात्रजनने नीलध्वंस एव व्यापारात्, अवच्छिन्ननीलज़ननेऽपि तव्यापारोपगमें च नीलरक्तजनकतावच्छेदकयोः सांकर्य, तत्र नीलपीतज़नकाक्यवनिष्ठपाकद्वयस्वीकारे च कपालिकादिपरमाण्वन्तावयवावच्छेदेन पीतजनकपाकेऽनन्तनीलध्वंसनीलोत्पत्त्यादिवैययादवयविनीलोत्पत्तिदरापास्तव / किं च पीतपीतेतररूपध्वंससाधारणधर्मविशेषावच्छिन्ने विलक्षणेपाकस्य समानावच्छेदकत्वप्नत्यासत्या हेतुत्वाद्विनष्टाविनष्टैकनीलाद्यापत्तिवारा / * चित्ररूपविचारः विशिष्टद्रव्यपरिणामवादे तु नानुपपत्तिरवच्छिन्ननीलद्वयेऽपि व्यापककनील चित्ररूपवियाग, नयोपदेशग्रन्थगतचित्ररूपविचारेण शब्दतोऽर्थ तश्च संवदति [नयो. पृ, 57] तत्रैव, उपाध्यायः “यथा च सर्वस्य वस्तुनश्चितत्व तथोकमस्माभिरासरयानी विस्तारभियाँ नेह प्रतन्यते।” अस्यां पंक्तौ आत्मख्यातिग्रन्थस्य नामोल्लेखः कृतः / For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy