SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः . जन्यतावच्छेदिकाया. अप्यामघटसाधारण्या एकस्याः पक्वघटसाधारण्याश्चान्यस्यास्तत्तद्वयवहारप्रयोजिकाया जातेवैशेषिकाणां कल्पनीयत्वात् / एवमनन्तशरावत्वादिभेदकल्पनेऽपि गौरवम् , एवमापाकनिहितघटनाशे तदुपरिनिहितद्रव्यधारणमपि न स्यात् , न च खण्डधटवदुपपत्तिः, तत्र तदवयवान्तराणां धारकत्वात् , अत्र तु सर्वेषामेव नाशात् / स्यादेतत् न्यायनये रूपनाशकाग्निसंयोगस्यानावपि सत्त्वात्तत्र तदापत्तेः [त्तिः ?], अस्मन्नये चावयवात्मकाग्निसंयोग एव रूपनाशप्रयोजकं वैजात्यं स्वीकार्यम् , अग्न्यवयवे च द्रव्यस्य प्रतिबन्धकस्य सत्त्वान्न तादृशरूपोत्पत्तिरित्ति, मैवम् , तादृशरूपनाशे पृथिवीत्वेनापि हेतुत्वोपगमात् , न चैवं गौवं दण्डादिप्रयोज्यघटत्वादिभिन्नघटत्वशरावत्वस्थालीत्वाद्यनन्तजातितदवच्छिन्नहेतुत्वादिकल्पनागौरवस्याग्रेऽस्याणीयस्त्वात् / ... वस्तुतः प्रतियोगितया नाशाजन्यरूपपृथिवीगर्भस्यासामानाधिकरण्येन विजातीयतेजःसंयोगस्य तेजःप्रतियोगिकविजातीयसंयोगत्वेन वा हेतुत्वान्नोक्तदोषो न वाऽधिककल्पनमपीति ध्येयम् / एतेन नीलपीतादिकं प्रति पृथिवीत्वेन हेतुत्वं त्वया वाच्यं अन्यथाऽग्निसंयोगादग्नौ नीलाद्यापत्तेः / न च रूपस्य प्रतिबन्धकस्य सत्त्वान्नाग्नौ तदापत्तिः, ऊष्मादेर्नीरूपत्वपक्षे सूक्ष्मसंयोगजनीलादनूष्मण्यप्युत्पत्त्यापत्तेः / एवं च नीलपीतादिनानांकायें पृथिव्या नानाहेतुत्वमपेक्ष्य रूपरसगन्धस्पर्शसाधारणकजात्यवच्छिन्ने द्रव्याभावस्य हेतुत्वकल्पनौचित्यं कार्यतावच्छेदकतया च तादृशजातिसिद्धिः, न च द्रव्याभावस्य वन्यवयविनि सत्त्वात्तत्र नीलाद्यापत्तिन्यवयवसंयोग एवं नीलादिहेतुतावच्छेदकजातेरुपगमादित्यपि परेषां कुकल्पनमपास्तम् , द्रव्याभावस्य मूर्तीभावस्य स्पर्शवतोऽभावस्य रूपवतोऽभावस्य वा तेजोभावस्य वा पृथिवीतेजोन्यतराद्यभावादेश्च विनिगमकाभावेन हेतुत्वापत्तावनेककारणतापत्तेः। पाकजरूपत्वावच्छिन्ने पृथिवीत्वेनैव हेतुत्वे सामान्यसामग्र्यभावे उक्तपदर्शितस्थले विशेषापत्यभावादिति दिग [क्] / स्वमतेन परमाणौ पाकजरूपाद्यसम्भवस्य प्रतिपादनम् वयं तु ब्रूमः-केवलपरमाणौ पाकजरूपाद्यसंभव एव पाकजविशेषे पृथिवीजलसाधारणस्थूलपरिणामविशेषस्यैव नियामकत्वात् / -जलेऽपि पाकजगन्धरसविशेषाणामानुभविकत्वात्सूक्ष्मपुद्गलेष्वपि तदुपगमे घ्राणसहगतपुद्गलेषु शब्दादिषु च तदापत्तेः / / किं च पाकादिव क्लेदादपि मुद्गादौ रूपादिपरावृत्तिदर्शनात् परमाणौ पाकजविशेषस्वीकारे क्लेदजविशेषस्याप्यापत्तिः / एवं च पच्यमानेऽपि मुगादौ जलसंयोगवैषम्यात्तेजःसंयोगवैषम्याच्चा For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy