________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14] आत्मख्यातिः व्यभिचारात्समवेतत्वं परित्यज्य वृत्तित्वस्यैव निवेशात् , नाशत्वावच्छिन्ने सत्त्वेनातिरिक्तहेतुतयैवानतिप्रसंगात् / कि च परमाणुरूपशब्दकर्मवेगद्वित्वादिनाशधारावारणाय प्रतियोगिनो विशिष्य हेतुत्वान्न ध्वंसे ध्वंसापत्तिरित्यलं समवायेन / न च तावताप्याश्रयनाशजन्यनाशे प्रतियोगिनो विशिष्या. हेतुत्वाद् ध्वंसे तदापत्तेर्दुरित्वम् , नाशकारणानां विशिष्य नाश्यनिष्ठतथैव हेतुत्वान्न नाशधारापचिरिति वाच्यम् , तथापि घटादिनाशात्तद्रूपादिनाशस्तद्रूपादौ तद्वित्वादिनाशस्तु तद् द्वित्वादाविति नियमाय प्रतियोगिनो विशिष्य हेतुत्वावश्यकत्वात् , न च व्यक्तिस्थानीयापत्यभावान्नैवम् , तत्सत्त्वेऽपि तत्तद्घटपटादिरूपरसगन्धैकत्वपृथक्त्वपरिमाणवेगादिनाशे तत्तद्घटाद्यन्यासमवेतत्वे सति समवेतत्वेनैव विशिष्य प्रतियोगिहेतुत्वात्समवायसिद्धेः, अन्यथा तत्तद्घटादिमात्रवृत्तिवेगक्रियादिध्वंसध्वंसापत्तेः / न च सत्त्वेन नाशहेतुत्वान्न तदापत्तिः सत्त्वेनातिरिक्तकारणान्तरकल्पनातः क्लप्तकारणतावच्छेदकेऽतिरिक्तसमवायनिवेशस्यैव युक्तत्वादिति वाच्यम् , नानाकारणताघटकप्रत्यासत्तिष्वक्लप्तसमवायनिवेशपेक्षयोक्तककार्यकारणभावस्यैव लघुत्वात् / किं च प्रतियोगिसमवेतत्वस्थाने प्रतियोगिवृत्तिसत्त्वस्यैव संबन्धमध्ये निवेशयितुं शक्यत्वान्न कुतोऽपि समवायसिद्धिरिति / यदपि द्विवक्षणस्थायिघटादिनाशस्य तत्तत्समवेतनाशत्वावच्छिन्न एव हेतुत्वाज्जात्यादिनाशवारणाय प्रतियोगितया ध्वंसे समवायवत्त्वेनैव हेतुत्वात्तत्सिद्धिरिति, तदपि तुच्छम् , सत्वेनैव तावता तद्धेतुत्वौचित्यात् / किं च रूपाभावान्यमहत्तिचाक्षुषे चक्षुःसंयुक्तमहदुद्भूतरूपवद्वैशिष्टयस्य हेतुत्वाद्वैशिष्ट्यसिद्धिः। म चैवमपि महत्त्वाभावरूपाभावयोश्चाक्षुषे कार्यकारणभावद्वयान्तरावश्यकत्व रूपाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्तोद्भतरूपवद्विशेषणता, महत्त्वाभावान्यद्रव्यवृत्त्यभावचाक्षुषे चक्षुःसंयुक्त महत्त्ववद्विशेषणता, महत्समवेतचाक्षुषे चक्षुःसंयुक्तमहदुद्भतरूपवत्समवायो हेतुरिति कल्पनायाएव युक्तत्वम् / अत एव जातिसाधारणसमवायसिद्धिरिति वाच्यम् , उभयोः कार्यकारणभावत्रयसाम्येऽपि द्रव्यवृत्तिरूपाभावचाक्षुषे चक्षुःसंयुक्तमहत्त्ववद्विशेषणताद्रव्यवृत्तिमहत्त्वाभावचाक्षुषे चक्षुःसंयुक्तोद्भतरूपवद्विशेषणताहेतुरित्येवं.-. कल्पने कार्यतावच्छेदकलाघवात् / किंचोक्तरीत्यापि प्रथमद्वितीयाभ्यामेव कार्यतावच्छेदके चरमाभावत्वाप्रवेशे द्वितीये द्रव्यभेदप्रवेशे च वैशिष्ट्यवादिनो निर्वाहे न नान्त्यस्य हेतुतेति लाघवमेव / यदि चैवं पार्थिवाणुघाणमात्रेन्द्रियसन्निकर्षे पृथिवीत्वादिप्रत्यक्षतापत्तिरित्युच्यते तदा तवापि तन्मात्रसन्निकर्षाज्जलवाभावादिप्रत्यक्षवारणार्थ रूपाभावमहत्वाभावचाक्षुषयोरुक्तरीत्या कार्यकारणाभावद्वयं, महत्त्ववद्वृत्ते रूपाभावमहत्त्वाभावभिन्नस्य चाभावस्य For Private and Personal Use Only