________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतिमुक्तक
॥३३॥
चरित्रम् ॥
॥२॥
॥३४॥
॥३५॥
॥ ३६॥१
ADSARACTORS
भ्रमरविरुतैर्गायन्तीव श्रुतिप्रमददै-त्रिभुवनगुरोः स्वस्योद्याने समागमहर्युलाः समदनवधूगाढाऽऽश्लेषं विनाऽपि समन्ततः, कुरवकलभः पुष्पैः पूष्णों बभूव विकासिभिः । स्मरहतबहोत्तापक्तांतिप्रशान्तिपयोभृतो, न भवति जिनस्यान्ते चेष्टा मनोभवसम्भवा मधुररसितं कुर्वन्त्याम्रदुमोपरि संस्थिताः, सरसरुचिराङ्क्रास्वादप्रवद्धितसम्मदाः। पिकयुवतयो गायन्तीव त्रिलोकगुरोर्गुणान् , मदनसुभटन्यक्कारादीन् जगत्त्रयविश्रुतान् इति वसन्तऋतू रुरुचेतरां, कुसुमयन्नतिमुक्तमहीरुहम् । कमपि लाभमिवाद्भुतसम्पदां, पिशुनयन्नतिमुक्तकुमारके शरदिजरजनीशश्वेतकान्तिप्रसून-स्फुरदनुपमगन्धैर्जातिरुद्यानमध्यम् । सुरभयति सतीवातीव कीर्तिप्रतान-स्त्रिजगदिदमशेष निर्मलैः शीलजन्यैः उपवनसरसीनां तीरगाः स्वादुनीरं, निजकुसुमपरागः पाटला वासयन्ति । जिनवरचरणानां वन्दनायागतानां, ध्रुवमिह भविनामातिथ्यमाधातुमुचः त्रिभुवनगुरुवीरस्वामिभामण्डलस्य, स्वकतनुसदृशस्य प्राप्य मैत्रीमिबोचैः। तरणिरपि बभूवातीव तेजोऽभिरामो, मवति ननु सुवृत्तैः संस्तवाद्धामवृद्धिः मम तिथौ प्रभुरेव समागम-दिवमपि प्रविहाय भुवस्तलम् ।
॥३७॥
॥३८॥
॥३९॥
॥२॥
For Private And Personal Use Only