________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतिमुक्तक|
चरित्रम् ॥
ततस्तन्मुखशीतांशो,-रास्वाद्य वचनामृतम् । भवन्ति सुखिनो भव्या,-चकोरा इव केचन सम्यक्त्वकलितं देश,-चारित्रं प्राप्य चापरे । द्वित्रैर्भवान्तरै व्याः, लभन्ते शिवसम्पदम् ॥१०७॥ तस्मिन्नेव भवे केचि, लब्ध्वा चारित्रमुत्तमम् । सम्प्राप्य केवलज्ञानं, यान्ति निर्वाणमव्ययम् । ॥१०८॥ यूयं तत्पूर्वचारित्र,-मात्मसात्कुरुत द्रुतम् । तदशक्ताः पुनर्देश,-चारित्रं श्रयतादरात् ततस्ते श्रीमहावीर,-मुखाम्भोजसमुद्भवम् । वचोमधुरसं पीत्वा, तुतुषुर्मधुपा इव
॥११० ॥ ये तत्राक्षेमविक्षेप, दक्षमोक्षाभिकाक्षिणः । दीक्षां जिघृक्षवः साक्षा,-दुपतस्थुर्जिनं च ते ॥१११॥ बद्धाञ्जलिपुटाः प्रोचुः, संसारार्णववारितः। विधाय करुणामस्मा,-नाथ ! तारय तारय ततस्तीर्थकरस्तेभ्यो, भव्येभ्यो भवहारिणीम् । प्रवज्या भाविभद्रेभ्य,-स्तदैव विधिना ददौ ॥ ११३॥ ये पुनः सर्वचारित्र,-मादातुं नैव सेहिरे । तेषामारोपयामास, देशचारित्रमुज्वलम्
॥ ११४ ॥ देशनान्तेऽथ वन्दित्वा, भगवन्तं जिनेश्वरम् । राजामात्यादयः सर्वे, जग्मुः स्थान निजं निजम् ॥११५ ॥ अथ श्रीगौतमस्वामी, प्रथमो गणभृद्वरः । तपसा षष्ठषष्ठेन, सर्वदा कृतपारणः समचतुरस्रसंस्थान,-मुत्तमं धारयश्चतुर्ज्ञानी । वज्रर्षभनाराचा,-भिधानसंहननबलशाली
॥११७॥ श्रीपृथ्वीवसुभृत्यङ्ग,-जन्मा सप्तकरोच्छ्रयः । चारुचामीकरच्छायः, स्वर्णाद्रिरिव जङ्गमः ॥११८॥ भगवन्तमनुज्ञाप्य, पोलाशं नगरं प्रति । स्वयं चचाल भिक्षार्थ,-मात्मलब्धिर्यतःप्रभुः॥ ११९ ॥ चतुर्भिःकुलकम् ।।
THEHREE
NARRANGAROO
॥६
॥
For Private And Personal Use Only