________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरस्थानं भाषाटीकासमेतम् ।
(८२५) त्रयोदशोऽध्यायः। अथातस्तिमिरप्रतिषेधमध्यायं व्याख्यास्यामः । इसके अनंतर तिमिरप्रतिषेधनामक अध्यायका व्याख्यान करेंगे । तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया ॥
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद् द्रुतम् ॥१॥ नहीं चिकित्सित किया तिमिररोग काचरोगको प्राप्त होताहै और नहीं चिकित्सित किया काच रोग आंध्यरोगको प्राप्तहोताहै इसवास्ते नेत्ररोगोंके मध्यमें दारुणरूप तिमिर रोगको शीघ्र साधितकरै १
तुलां पचेतु जीवन्त्या द्रोणेऽपां पादशोषिते ॥ तत्काथे द्विगुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥२॥ प्रपौण्डरीककाकोलीपिप्पलीरोधसैन्धवैः ॥ शताहामधुकद्राक्षासितादारुफलत्रयैः ॥३॥ कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् ॥ द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः ॥ ४ ॥ सिताशतावरीमेदापुण्ड्राह्वमधु कोत्पलैः॥पचेज्जीर्णं घृतप्रस्थं समक्षीरं पिचून्मितः ॥५॥ हन्ति तत्काचतिमिररक्तराजीशिरोरुजः॥ जीवंतीको ४०० तोले भरले १०२४ तोले पानीमें चतुर्थीश शेषरहै, ऐसा पकावे पीछे १२८ तोले दूधको मिलाके ६४ तोले घृतको एकाव॥२॥श्वेतकमल काकोली पीपल लोध सेंधानमक शोफ मुलहटी दाख मिसरी देवदार त्रिफला ॥३॥ इन्होंके एक एक तोलेभर कल्क मिलाके सिद्धकरै, पानकिया यह व्रत अतिशयकरके तिमिररोगको नाशताहै,और दाख चंदन मजीठ काकोली क्षीरकाकोली जीवक ॥ ४ ॥ मिसरी शतावरी मेदा श्वेतकमल मुलहटी नीलाकमल ये सब एक एक तोले भर ६४ तोले दूध ले इन्होंके संग ६४ तोले पुराणे व्रतको पकावै ॥ ५॥ यह काचतिमिरक्तराजी शिरके रोगको नाशताहै ॥
पटोलनिम्बकटुकादाऊसव्यवरावृषम् ॥६॥ लधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्॥प्रस्थमामलकानां च क्वाथयेन्नल्वणेऽ म्भसि॥७॥ तदाढकेऽर्द्धपलिकैः पिष्टैःप्रस्थं घृतात्पचेत् ॥ मुस्तभूनिम्बयष्टयाह्नकुटजोदीच्यचन्दनैः॥८॥सपिप्पलीकैस्तत्सर्पिर्घाणकर्णास्यरोगजित्॥विद्रधिज़रदुष्टारुर्विसपिचिकुटनुत् ॥ ९॥ विशेषाच्छुक्रतिमिरनक्तान्थ्योष्णाम्लदाहनुत् ॥
For Private and Personal Use Only