________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandi
MLA
प्रकृतपर्यनुयोग इति क्षणभङ्गरव्यवधीयमानसंबन्धः कथमिति प्रश्नस्तदवस्थः स्यादित्यर्थः । अनवस्थाप्रसञ्जनं चेति व्यवहितपरमाणूनामवस्थानाभावादित्यर्थः । तस्य परोक्तोपालम्भस्य, तत्रापि अन्तर्बहिर्वा जात्यन्तरेऽपि, वेद्यवेदका कारमिति वेद्यवेदकाकारवत्त्वं साधनमित्यर्थः । स्यात् सर्वमभ्रान्तमेव ज्ञानमित्यत्र सर्वपदमहिम्ना ज्ञानत्वावच्छेदेनाभ्रान्तत्वसाधनान्नांशतः सिद्धसाधनादिदोषः, द्वितीयभङ्गे सर्वपदानुपादानात् ज्ञानत्वसामानाधिकरण्येन भ्रान्तत्वस्य विधेयत्वान्नांशतो बाधः, प्रयोजनं तु प्राभाकरमतभङ्गः। एवमग्रेतना अपि भङ्गाः स्वपरसमयाविरोधेन भावनीयाः ॥ ८७ ।।
अन्तर्वहिर्विषयताघटितप्रमात्व-भ्रान्तत्वकोटिकृतविपतिपत्तिभेदी ।
स श्रेयसी प्रणयितां प्रथयन् मुनीनां, रत्नत्रयस्य जयताजिनवाक्यराशिः॥१॥ ॥ इति महोपाध्यायश्रीयशोविजयगणिविरचितेष्टसहस्रीतात्पर्यविवरणे सप्तमः परिच्छेदः ॥७॥
॥ॐ॥
॥ अथाष्टमः परिच्छेदः॥
॥ॐ॥
ज्ञापकमुपायतत्त्वं, समन्तभद्राकलङ्कनिर्णीतम् ॥ सकलैकान्तासंभव-मष्टसहस्री निवेदयति॥१॥ दैवादेवार्थसिद्धिश्चे-देवं पौरुषतः कथम् ॥ दैवतश्चेदनिर्मोक्षः, पौरुषं निष्फलं भवेत् ॥ ८८ ॥
For Private And Personal Use Only