SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥ १ ॥ www.kobatirth.org अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यः खोत्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ ४ ॥ समन्तभद्रोऽत्र हि कारिकाणां कर्त्ताऽनुवक्ता त्वकलङ्कदेवः । व्याख्याति भाष्यानुगमेन विद्या- नन्दोऽप्यमन्दोद्यमतः स्फुटं ताः ॥ ५ ॥ ॥ श्रीविद्यानन्दविरचिताऽष्टसहस्री || श्रीवर्द्धमानमभिवन्द्य समन्तभद्रमुद्भूतबोधमहिमानमनिन्द्यवाचम् । शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितं कृतिरलङ्कियते मयास्य ॥ १ ॥ श्रेयः श्रीवर्द्धमानस्य परमेजिनेश्वरसमुदयस्य समन्तभद्रस्य तदमलैवाचश्च संस्तवनमाप्तमीमांसितस्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ १ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy