SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पत्र १०५० ३४० प्र० ५ अष्टसहस्न्या ॥५॥ विषयसूची पत्रम् ॥५०॥ ३४७ प्र.. ३४७ प्र०" 43484% ३४७ द्वि.. विषयः प्रमाग्योपदार्शतम् ३२४ मत्यादिज्ञानचतुष्टयस्यापि योगपचं सूत्रसम्मत मित्याशङ्काया: प्रतिक्षेपः ३२५ मत्याविज्ञानानां सोपयोगानां योगपञ्चसाधकमनु मानमाशय निराकृतम् ३२६ तत्वज्ञानस्याकमभावित्वक्रममावित्वाम्यां सप्तभङ्गी प्रदर्शिता ३२. तत्वज्ञाने प्रामाण्याप्रामाण्ययोः सवासस्वयोः सप्तभनीयोजना संदार्षीता ३२८ प्रमागेऽप्रामाण्वस्याप्रमाणे प्रामाण्यस्य तदुभयस्य चोपदर्शनेनानेकान्तम्यवस्थोपपादिता लोकोत्तरं प्रामाण्यं सशयादावपीयस्योपदर्शनम् ३२९ क्रमिकज्ञानदर्शनोपयोदयाभ्युपगन्ातॄणां श्रीजिन भद्रगणिक्षमाभमणानुयायिनां मतमुपदार्शतम् ३३० केवलज्ञान एवं दर्शनत्वं न तु केवलइर्शनं केव सज्ञानास्पृथगित्यभ्युपगन्तृणां श्रीसिद्धसेनाचार्याणां विषयः पत्र पृ०प० । मतमुपपर्शितम् ३४९ दि०१ ३३१ केवसज्ञानास्य एवं एकोपयोगः केवलिन इनि सिद्ध सेनाचार्याणां मझवादिप्रभृतीनां वा मतम्, ३४९ दि. ३ ३३२ प्रतिनियतार्थावधारणात्मकमतिज्ञानादेवसंस्कृतस्य लौकिकं प्रामाण्यम् अनन्तधर्मात्मकत्वेन बिषयपरिच्छेदिनो ज्ञानस्य स्याद्वादसंस्कृतस्यालौकिक प्रामाग्यमिति विवेकः ३४९ द्वि०० ३३३ प्रमाणफलोपदर्शनम् , तत्र केवलस्य व्यवहित कलमुपेक्षा, मत्याविज्ञानचतुष्टयस्य तु भादानहानभीरपेक्षा च, अव्यवहितं फर्क तु सर्वस्य स्वविपकेड ज्ञाननिवृत्तिः ३३४ शङ्कासमाधानाभ्यां केवलिन उपेक्षोपपत्तिः ३५. प्र. ६ ३३५ योगिनः करुणावरवसाधकमनुमानमुपदा निराकृतम् ३५० प्र०८: ३३६ करणफलयोर्भेद इति प्रमाणफलयो द एव न तु कथाबिदेकरवमिति परमतमाशय निराकृतम् ३५० द्वि० १ । ३३० प्रमाणफलयोः सर्वथा तादात्म्यस्य खण्डनम् ३५०द्वि०१४ ३४७ द्वि०९ RAS A ३४७ दि. ३ ३४८ प्र. ३ ३५० प्र० ३४९ प्र०२ F-Ck For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy