________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्न्या ॥ ४९ ॥
विषयः
नियतलोकव्यवस्थित्यनुपपत्तिरित्यस्य प्रपञ्चनम् ३०९ यत्प्रमाणं तत्प्रमाणमेवेत्येकान्तकरूपनायां बौद्धमते नान्तर्बहिस्तव संवेदनं व्यवतिष्ठेतेत्युपपादितम् ३१० मणिप्रदीपप्रभ योरिति पयोक्तमणिप्रदीपप्रभादृष्टावोऽपि बौद्धस्य स्वपक्षघाती त्यावेदितम् . ३११ अत्रेव प्रज्ञाकरमतमुपन्यस्योन्मूलितम् ३१२ अनुमानस्य मिथ्याज्ञानस्यापि पारम्पर्येण वस्तुपतिबन्धात्सर्वदा संवादित्वमिति परमतमपाकृत्य प्रत्यक्षवस्य साक्षास्तुविषयकत्वेन प्रामाण्यादेव सर्वधाऽपि संवादकत्वमिति व्यवस्थापितम् ३१३ प्रत्यक्षानुमानादीनां तवज्ञानत्वाविशेषेऽपि कारणसामश्रीविशेषात्प्रतिभासभेद इति वस्तुविषयकत्वेऽप्यनुमानस्य न विशदप्रतिभास आपादयितुं शक्यो बौद्धेनेत्युपदर्शितम्
३१४ प्रमाणमेव तत्वज्ञानमित्यवधारणमुररीकृत्य फलज्ञानस्यापि प्रामाण्यव्यवस्थापनेन प्रत्यक्षानुमाने
www.kobatirth.org
पत्र पृ० पं०
३४४ प्र० १४
३४४ द्वि० ४
३४४ द्वि० ९ ३४५ प्र० ३
३४५ प्र० ६
३४५ प्र० ११
विषयः
प्रमाणे एवेत्यावधारणं सौगतानामपहस्तितम् ३१५ ऐन्द्रियकविकल्पस्य शाब्दस्य स्मृतेश्व प्रामाण्यं व्यवस्थापितम्
३१६ स्मृतेः प्रामाण्यव्यवस्थापनेन त्रीण्येव चत्वार्येव पञ्चैव षडेव प्रमाणानीत्यवधारणस्य खण्डनम्
३१७ प्रत्यभिज्ञानस्य प्रामाण्यं व्यवस्थापितम् ३१८ तर्कापरामिधानस्योहस्य प्रामाण्कव्यवस्थापनम् ३१९ उद्दव्यतिरिक्तप्रमाणादविनाभावग्रहणमभ्युपगच्छतां बादिनां मतान्युपदर्थ्यापाकृतानि
३२० अर्थापत्यादीनां परोक्षेऽन्तर्भाव्य प्रत्यक्षं परोक्षं चेति द्विविधं प्रमाणमिति प्रदर्शितम्
३२१ केवलज्ञानस्य युगपत्सर्वार्थविषयकत्वं प्रामाण्यञ्च प्रदर्शितम्
३२२ केवलज्ञानदर्शनयोः क्रमवृत्तित्वमपाकृत्य यौगपद्यं व्यवस्थापितम्
३२३ मतिश्रुतावधिमनः पर्यावज्ञानानां क्रमवृत्तित्वं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्र पृ० पं० ३४५ प्र० १४
३४५ ३० २
३४६ प्र० १ ३४६ प्र० ४ ३४६ प्र० ९
३४६ प्र० १३.
३४६ वि० ७
३४६] द्वि० १०
३४६ द्वि० ११
***%%%**
ची
पत्रम् ॥४९॥