________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्न्या ॥४५॥
6+%
www.kobatirth.org
विषयः
पत्र १० पं०
२४९ सामन्तभद्रोक्तिप्रकाश नसामध्येंनाष्टसहस्याः स्तुतिः २३१ द्वि० १ २५० अज्ञानाद्वन्धाभ्युपगमे केवलज्ञानवतोऽभावप्रसक्त्या
न कस्य चिन्मुक्तिः स्यात्, शानस्तोकान्मुक्त्यभ्यु
पगमे तत्र बहुतोऽज्ञानाद्वन्ध एव स्यादिति दर्शितम्, ३३१ द्वि० ३ २५१ अत्र सांख्यमतमुत्थाप्यापाकृतम् २५२ प्रकृतिपुरुषविवेकज्ञानात्स्तोकादपि मुक्तिरिति सांख्यमतं
३३१ वि० ५
२३१ द्वि० ९ ३३१ द्वि० १३ ३३२ प्र० २ ३३२ प्र० ८
पुनरुपम्यस्यापहस्तितम्
२५२ अखिलज्ञानाभावरूपाज्ञानस्य बन्धहेतुत्वमपाकृतम् २५३ तत्वज्ञानप्रागभावस्य बन्धहेतुत्वस्य खण्डनम् २५४ मिथ्याज्ञानलक्षणाज्ञानाइन्ध इत्यस्य खण्डनम् २५५ स्तोकतत्वज्ञानान्मोक्ष इत्यस्य निराकरणम्
३३२ प्र० १३ ३३२ ० २ ३३२ द्वि० १०
२५६ दुःखजम्मप्रवृतीत्यादि सूत्रोक्तपरप्रक्रियान्युदसनम् २५७ दोषसहितान्मिथ्याज्ञानाद्वन्ध इत्यस्य खण्डनम् २५८] इच्छाद्वेषाभ्यां बन्ध इति वैशेषिकमतस्य खण्डनम् ३३२ द्वि० ११ २५९ अविद्यातृष्णाभ्यां बन्ध इति सौगतमतस्य खण्डनम् ३३२ द्वि० ११ अत्रैव वृद्धयोद्धोक्ता अविद्याप्रत्ययाः संस्कारा इत्यादि
विषयः
प्रक्रिया निराकृता
२६० अज्ञानाइन्ध इति पक्षखण्डनस्य निगमनम् चरमतीर्थं कृत्स्तुतिरूपमङ्गलाचरणम् सिद्धध्यानरूपमङ्ग
काचरणच
२६१ अन्त्यम्यतिरिक्तमिथ्याज्ञानं बन्धहेतुरन्यतरवज्ञानं मोक्षहेतुरित्यस्य खण्डनम्
पत्र पृ० पं० ३३३ प्र० २ ३३३ प्र० १२
२३३ द्वि० २
२३३ द्वि० ७
२२२ दि० १३
२६२ अखण्डानन्दस्वरूपात्मज्ञानादेव मोक्ष इति वेदान्तिसम्मतस्तोकज्ञानपक्षस्य निराकरणम् २६३ तर्कपरिशुद्धिजनितप्रमाणादिपोडशपदार्थसमूहालम्बननज्ञानविशेषान्मुक्तिरितिन्यायमतस्य खण्डनम् श्रवणमनननिदिध्यासनजनितात्मसाक्षात्कारो मुक्ति हेतुरितिन्याय मतस्य खण्डनम्
२६४ मोहनीयकर्मप्रकृति लक्षणादज्ञानात्स्वफलदानसमर्थः स्थित्यनुभागाख्यः कर्मबन्धो न ज्ञानान्मोहाभावे ज्ञानस्तोङ्गादप्यार्हन्त्यलक्षणमोक्षो न तु मोहेन इत्यस्यो
पदर्शनम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
३३४ प्र० ६
३३४ द्वि० ११
विषयसूची
पत्रम्
॥४५॥