________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्न्या ॥४४॥
विषयः
१३० उक्तपथार्थखण्डनपरा भीमांसा श्री यशोविजयोपाध्यायानाम्
२३९ शुद्धोपयोग भूमिकारूढस्य मुनेः प्रतिक्रमणक्रियाsपि विफला स्यादित्यत्र प्राग्दशायां प्रतिक्रमणादीमाममृतकुम्भत्वस्योत्तरदशायां विषकुम्भत्वस्योपदर्शनेनेष्टापत्तिमाशङ्कमानस्यापाकरणम्
२४० तत्र प्रतिक्रमणादीनां प्राग्दशायाममृतकुम्भत्वे शुभोपयोग हेतुत्वादिहेतुविषयका अष्टौ विकल्पा
उद्माव्यापाकृताः
www.kobatirth.org
पत्र पृ० पं०
३३० प्र० ६
३३० प्र० ७
३३० प्र० ९
२४१ योगिन उत्तरदशायां प्रतिक्रमणादिक्रियाया विषकुम्भत्वमपाकृत्य स्थिरामृतकुम्भत्वं व्यव
स्थाप्य पूर्वोत्तर भूमिकयोः क्रियाभेदे हेतूपवर्णनम् ३३० वि० ५
२४२ परायां दृष्टौ क्रियाया अनुपयोगामिधाने बीजसुपदर्शितम्
३३० द्वि० ८
२४३ शुभोपयोगकालेऽपि साधोः क्रियातो धर्मप्राप्तिरुपपादिता
३३० द्वि० १०
विषयः
२४४ चारित्रधर्मप्रवृती अशुभोपयोगराहित्यस्यैवाधिकारत्वं समर्थितम्
२४५ स्थिरादिदृष्टिमतां सूत्रोक्ता प्रतिक्रमणादिक्रिया शुद्धिनिबन्धनत्वेन सदृष्टान्तमुपदर्शिता २४६ युक्तोपकरणधारणादिक्रियायाश्चारित्रोपयोगित्वं युक्ताहारविहारक्रियादृष्टान्तेन समर्थितम् २४७ विद्यानन्दपद्यखण्डनोपसंहारे मूर्च्छायाः परिग्रहनिमित्तत्वं तद्विरहस्यापरिग्रहनिमित्तत्वं पद्येनोपद पुष्टिशुद्धिमञ्चित्तरूपं धर्मलक्षणं समाधित्य सूत्रानुसारिप्रवृत्या शुद्धाध्यवसायनिर्वाह इति हितोपदेश उङ्कङ्कितः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्र पृ० पं०
३३० द्वि० १२
३३० द्वि० १४
३३१ प्र० १
२४८ व्यामोहजालाभिभूतस्यजडस्य वक्तव्याखिलस क्षे पोक्तितो यदि न चैतन्यं ततिविस्तृतमपि वचनन्तस्प्रत्यपार्थकं, जिनप्रसादमन्तरेण ज्ञाने नान्यो हेतुरिति जिनाशैव प्रमाणमित्युपदर्शितम् ॥ इति नवमः परिच्छेदः ॥
३३१ प्र० ५
३३१ प्र० ८
प
पत्रम् ॥४४॥