SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥४०॥ विषयः १८१ प्रसिद्धार्थख्यातिवादस्योपपादनपुरस्सरं निरास: १८२ आत्मस्यातिवाद उपपाद्य निराकृतः १८३ अनिर्वचनीयख्यातिवादोऽपाकृतः १८४ भ्रान्तावष्टावन्यथाख्यातिवादादयो नाम्नोपदर्शिताः अन्यथाख्यातिवादस्तत्र युक्त इत्युपसंहृतम् १८५ अन्तर्बहिशेंयैकान्तयोः सहाभ्युपगमस्य तदवाच्य तैकान्तस्य च खण्डनम् १८६ भावप्रमेयापेक्षत्वे ( स्वसंवेदनापेक्षत्वे ) सर्वज्ञानस्य प्रत्यक्षत्वेन प्रमाणत्वमेव बहिरर्थापेक्षया तु किंचित्प्रमाणं किञ्चित्प्रमाणाभास इत्यस्य व्यवस्थापनम् ३१८ प्र० ९ १८७ सर्वज्ञानस्य प्रत्यक्षत्वेऽपि नानुमितित्वादिना साङ्कर्यमितिव्यवस्थापितम् १८८ जीवशब्दस्य सवायार्थत्वेन जीवस्य व्यवस्थापनम् १८९ संज्ञात्वेन जीवशब्दस्य सवालार्थत्वसिद्धया जीव www.kobatirth.org व्यवस्थितिः १९० भोक्तवात्मनि जीव इति रूढिः नतु शरीरादा पत्र पृ० पं० ३१६ प्र० १३ ३१६ द्वि० ५ ३१७ प्र० ७ ३१८० १ ३१८ प्र० ६ ३१९ प्र० १४ ३२० प्र० ९ ३२० प्र०९ विषयः मपहस्तितम् १९७ इतरबाधादिमहिना व्यापकतानवच्छेदकरूपेणाप्यनुमितिरिति व्यवस्थापितम् १९८ अर्थामिधानप्रत्ययास्तुल्यनामान इति तन्त्रार्थपदार्थकस्यैव जीवशन्दस्य सवायार्थत्वं न बुद्धि Acharya Shri Kailassagarsuri Gyanmandir विति प्रपञ्चितम् ३२० द्वि० ७ १९१ चैतन्यस्य भोक्तृत्वे आत्मनो भोक्तृत्वं सिद्धमेवेति दर्शितम् ३२० प्र० १३ १९२ चैतन्यस्य पृथिव्यादिभ्यो वैलक्षण्यव्यवस्थापनम् ३२० द्वि० १ १९३ संज्ञाया वक्त्रभिप्रायमात्र सूचकत्वस्यापाकरणेन संज्ञात्वतोर्भ विरुद्धतेति दर्शितम् १९४ बौद्धाभ्युपगतस्य शब्दार्थेऽनादिवासनोद्भूतविकल्पपरिनिष्ठितत्वस्य त्रैविध्यस्य चापाकरणम् १९५ सर्वशरीरेषु सर्वथाऽभिन्नेन प्रतिक्षणमिवेन वाssत्मना न जीवशब्दस्यार्थवत्त्वम् १९६ मायादिश्रान्तिसंज्ञाभिस्संज्ञात्वस्थानैकान्तिकस्य For Private And Personal Use Only पत्र १० पं० ३२० प्र० १० ३२१ प्र० ४ ३२१ प्र० १० ३२१ प्र० ११ ३२२ प्र० १ विषयसूची पत्रम् ॥४०॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy