SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रम् पदर्शनम् ॥ अथ सप्तमः परिच्छेदः॥ अष्टसहस्न्यात विषयसूची ॥३९॥ विषयः पत्र पृ० पं० विषयः पत्र पृ० पं०४ १६६ शास्ने प्रपञ्चेन निर्दिष्टस्य हेत्वागमनिर्णयस्य संक्षेपा ३. १०८ ॥३९॥ हमयन्त्या अष्टसहस्न्या उत्कृष्टता ३०९ द्वि०. | १७३ विज्ञानवादिनम्प्रति विज्ञानातिरिक्तदोषस्यासम्भ१६. अन्तराङ्गार्थतैकान्तवादलण्डनम् तत्र हेतुरखि वेनोभावनं स्वादादिनोऽसंगतमितिप्रभप्रतिविधानम् ३० द्वि. लस्य बुद्धिवाक्यस्य मृषात्वं प्रमाणाभाचे प्रमा १७४ पृथगनुपलम्भासहानुपलम्भतदेकोपलम्भनियमैणाभासमपि तन्त्र सम्भवतीति दार्शतम् १०९ द्वि०८ | कज्ञान ग्राह्यत्वानन्यवेद्यत्वहेतूनां ग्रामज्ञानाभेदसाध१६८ विज्ञानवादिनः संविदा क्षणिकत्वानन्यवेद्यस्वनाना नानां द्विचन्द्रदर्शनदृष्टान्तस्य च खण्डनम् संतानत्वानि न स्वत: परतो वा सिद्धयन्तीति १७५ वहिरणार्थतैकान्तवादस्य निरसनम् दर्शितम् ३१. प्र०६ १७६ लौकिकालौकिकभेदेनार्थद्वैविध्यमितिमीमांसक| १६९ यग्रामग्राहकाकारं तत्सर्व विभारतमित्यभ्युपग मतमाशङ्कय निराकृतम् ३१३ वि० मस्य खण्डनम् ३.० वि० ४ १७. मीमांसकामिमतालौकिकरजतख्यातिखण्डनम् |१७० श्री पाश्र्वस्तुतिरूपमालाचरणम् ३१० वि० . १७८ प्रभाकरामिमतविवेकाण्यातिवादस्य विस्तरत १०१ तजन्यताप्यतदध्यवसायपक्षाणां मन्तव्यप्र उपदर्शनम् ३१४ प्र०६ कारोपदर्शनम् १७९ विवेकाख्यातिवादस्य खण्डनम् ३१४ द्वि०२ १०२ पाध्यसाधनविज्ञप्तर्विज्ञानमात्रत्वे प्रतिज्ञाहतुदोषो १८० बौद्राभिमतासत्रूयातिवादस्योपदर्शनपुरस्सर निरासः ३१६ CHECCCCCAL 25A4%25A-SARX For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy