________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्थायि कारणं स्वसत्तायां कार्य कुर्वदभ्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि सकलजगदेकक्षणवृत्तिप्रसङ्गात् । कालान्तरे कार्य कुर्वत्कारणं क्षणिकमभ्युपगच्छता नायं दोष इति चेत्, न, तेषामपि कारणस्य कार्यकालप्राप्तौ क्षणभङ्गभङ्गानुषङ्गात् , तदप्राप्नुवतस्तस्कृतौ व्यलीककल्पनाविशेषेण कूटस्थानतिशायनात् । यथैव हि कूटस्थमपरिणामित्वात् क्रमयोगपद्याभ्यामर्थक्रियासमर्थमपि व्यलीककल्पनया क्रमाक्रमसमाक्रान्तकार्यपरम्परां कुर्वदभ्युपगम्यते नित्यैकान्तबादिभिः साङ्ख्यादिभिस्तथा क्षणिकमपि स्वसत्ताक्षणात्पूर्व पश्चाचात्यन्तमसत्सर्वथार्थक्रियायामसामय प्रथयदपि संवृत्या क्रमाक्रमवृत्तिकार्यमाला निर्वतयदुररीक्रियते क्षणिकवादिभिः इति कूटस्थादनतिशायनं क्षणिकस्य सिद्धमेव । ततः सुभाषितं समन्तभद्रस्वामिभिः कुशलाद्यसंभूतिरेकान्तप्रहरक्तेविति, परस्परनिरपेक्षसदसदुभयैकान्तनित्यानित्योभयकान्तवादिनोपि तदसंभवादद्वैतैकान्तादिवादिवत् । तदेवं सर्वथैकान्तवादिनां दृष्टेष्टविरुद्धभाषित्वादज्ञानादिदोषाश्रयत्वसिद्धराप्तत्वानुपपत्तेस्त्वमेव भगवन्नईन् सर्वज्ञो वीतरागश्च युक्तिशास्त्राविरोधिवाक्त्वेन निर्दोषतया निश्चितो महामुनिभिस्तत्त्वार्थशासनारम्भेभिष्टुतः, तत्सिद्धिनिबन्धनत्वादिति तत्त्वार्थश्लोकवातिकालङ्कारे व्यासतः समर्थित प्रतिपत्तव्यम् ॥८॥ ननु च भाव एव पदार्थानामिति निश्चये दृष्टेष्टविरोधाभावात्तद्वादिनो निर्दोषत्वसिद्धेराप्तत्वोपपत्तेः स्तुत्यताऽस्त्विति भगवत्पर्यनुयोगे सतीवाहुः
'संवृत्येति' (१३०-१-१४) अविद्ययेत्यर्थः । साच व्यवहारवादिनां वेदान्तिनां मतेऽनिर्वचनीयं कर्मोपपादयति, सौगतानां तु वैज्ञानिकमेव, दृष्टिसृष्टिवादे तु वेदान्तिनांमाध्यमिकानां च न कश्चिद्विशेषो दण्डघटादेर्यागस्वर्गादेश्च कार्यकारणभाला वस्य स्वामिककार्यकारणभावतुल्यत्वात् केवलमेके वाङ्मात्रेण वेदप्रामाण्यं स्वीकुर्वते भ्रमाधिष्ठानसत्यत्वं च, अन्ये तु न तदपी
त्येतावानेव विशेष इति बोध्यं सुधीमिः । युक्त्या बाधं दर्शयित्वाऽनुभवेन बाधं प्रदर्शयति, यदि वेत्यादि, (१३०-२-२)
For Private And Personal Use Only