________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अष्टसहस्री नामपि चारित्रं भवत्येव परं तन्मते सिद्धो नो चरित्री नो अचरित्री चारित्रालब्धिकानां मनःपर्यायवर्जानि चत्वारि ज्ञानानि परिच्छेद विवरणम् ॥ भजनयेत्यादिसिद्धान्तवचनानुपष्टम्भ इत्येतन्महता प्रबन्धेनोपपादितमस्माभिरध्यात्ममतपरीक्षायामिति तत एवावगन्त- प्रथमः॥ ॥११२॥
व्यम् । तथा वचनं (१०४-२-६) कथश्चिद्विशेषगुणनिवृत्त्यनिवृत्तिवचनम् , कथमेवमिति, अनन्तसुखस्य कण्ठतोऽनभि: धानादयं प्रश्नः। सिद्धत्ववचनादिति' तथा च सिद्धत्वेनाक्षेपातल्लाभ इति भावः। सैव चेति' (१०४-२-६) आत्यन्तिकी दुःखनिवृत्तिरेव चेत्यर्थः अभावस्य भावान्तरस्वरूपत्वादिति भावः । यद्यप्येवं दुःखनिवृत्त्युत्तरपरिणाममात्रेतिप्रसङ्गः तथाप्युपस्थितदुःखकारणनिवृत्यादेः सुखहेतुत्वस्य लोकशास्त्रसिद्धत्वात्तदत्यन्तनिवृत्त्यादिजन्यमनन्तसुखं मोक्षे सिक्ष्यतीत्यत्र तात्पर्यम् । तदाहुःश्रीहरिभद्राचार्याः॥"जं सबसत्तु तह सबबाहि सवत्वसबमिच्छाणं । खयविगमजोगपत्तीहिं होइ तत्तो अणंतगु(मि) णं ॥१॥ति, वाचकचक्रवर्तिनोऽप्याहुः॥ "देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् ।।१।। इति । अथान्यत्र शत्रुक्षयादिज्ञानादेव सुखोत्पाददर्शनात् स्वरूपसत्या अत्यन्तदुःखनिवृत्तेरनन्तसुखहेतुत्वमयुक्त
* सिद्धसुखविंशिकायाम् ॥ रागाइया सत्त कम्मुदया वाहिणो इहं नेया । लद्धीओ परमत्था इच्छाणिच्छेच्छमो य तहा ॥२॥ BI अणुहवसिद्ध एवं नारुग्गसुहं व रोगिणो नवरं । गम्मइ इयरेण तहा सम्ममिणं चिंतियव्वं तु ॥शा एते अपि तत्रैव । ण य सब्वण्णू IP
वि इम, उवमाभावा चएति परिकहिउ । ण य तिहुयणे वि सरिसं, सिद्धसुहस्सावरं अस्थि ॥ १॥ इति धर्मसंग्रहणौ ।। जह नाम कोइ मिच्छो नगरगुणे बहुगुणे वियाणतो। न चएइ परिकहेउ उवमाए तहिं असंतीए ॥१॥ जह सव्वकामगुणियं पुरिसोभोत्तूण भोयण कोइ । तण्हाछुहाविमुक्को अच्छिज जहा अमियतित्तो ॥ २ ॥ इत्याचप्यन्यत्र ।।
११२॥
+445
For Private And Personal Use Only