________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
Shri Mahavir Jain Aradhana Kendra
*
अष्टसहस्न्या ॥९॥
है
विषयसूची का पत्रम्
-3250-
3
.
.
.
विषयः
पत्र पृ० पं० ज्ञसिद्धिरायाता १२९ उक्तानुमानेऽनुमानबाधापनयनम् १३. सर्वज्ञोऽस्ति सुनिश्रितासम्भवद्धाधकप्रमाणत्वादित्यत्र
हेतोः भावधर्मवादिविकल्पनेन दूषणस्य प्रतिवन्या निरसनम्
९५ दि० १. १३१ उक्तानुमाने धर्मासिद्धिदोषस्याक्षिप्तस्योद्धारः
९६ प्र०५ १३२ सूक्ष्मादयोऽर्थाः कस्यचित्प्रत्यक्षा इत्यनुमाने साध्य
विकल्प्यापादितदूषणस्य प्रतिविधानम् १३३ कस्याहतोऽनहतः सामान्यात्मनो वा सूक्ष्माद्यर्थ
प्रत्यक्षत्वं साध्यत इति विकल्पकदम्बकेनापादितदूषणनिकरस्य प्रतिवन्धोदारः
९७ प्र. . १३. सर्वज्ञसिद्धावपि स परमात्माऽहनेवेति कथनिश्चय
इत्याशक्य स त्वमेवासीतिकारिकावतारिता ९८ प्र.. ३५ अनुकूलतकाभाव एवं हेतोरप्रयोजकत्ये निवन्धनं न
स्वभावभेदः, मीमांसकोऽपि तत एवेश्वरातनुमान खण्डयति खण्डघटेऽपि कुलालस्य कर्तृत्वं सम्भव
विषयः
पत्र पृ० पं० तीति न तस्कर्तृत्वेनेश्वरसाधनं दीधितिकृतो युक्तमिति विवृत्ती
९८ प्र. ४ १३६ युक्तिशास्त्राविरोधिवाक्वेन निर्दोषतयाऽहंत एव
सर्वज्ञत्वमिति स त्वमेवासीति षष्ठकारिकया
प्रतिपादितम् १३० भत्रावयबोपन्यास: कृतोऽष्टसहस्न्यामुपपादना १३८ भगवदभिमतमोक्षतवस्यावाधितत्वं स्थापितम् १३९ भगवदभिमतसंसारतपस्याबाधितत्वमुपपादितम् १० १४. चैतन्यस्य स्वसंवेदनलक्षणावश्यवस्थापनद्वारा
भूतात्तत्वान्तरस्वमुपपादितम् १४१ भगवदभिमतसंसारोपायतत्त्वस्याबाधितस्वं व्यवस्थापितम्
१०२ द्वि० . १४२ अई निसानां युक्त्यागमविरुद्धभाषित्वमुपपादितम १०३ प्र. ३ १४३ कपिलाभिमतमोक्षतत्त्वस्य बाधा दर्शिता १४४ कणभक्षापादाभिमतमोक्षतस्वस्ख प्रमाण
बाधो दर्शितः
3
..
45
.
%
।
%%%
%
For Private And Personal Use Only