SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Silvi Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir SHASHI अष्टसहस्न्या ९२ 01 विषयसूची पत्रम् ॥८ ॥ विषयः पत्र पृ. पं. १६४ दोष एवं संसारहेतुर्नावरणमिति बौद्धमतस्य खण्डनम् ८९ प्र. ६ ११५ दोवावरणहानेसरूपता निर्णीता ८९ प्र. " ११६ दोषावरणहानेनिश्दोषतासाधकस्यातिशायनहतोवुद्धि हान्या नैकान्तिकता सर्वात्मना पृथिव्यादेबेतनादिगु णव्यावृत्तेः प्रसाधनात्परिहृता ११७ ज्ञानावरणादेः कर्मद्रग्यस्य कर्मस्वभावपर्यायनिवृत्ति रेवास्यन्तिकी हानिरिति प्रश्नोत्तराभ्यां निर्णीतम् ९. प्र. ९ ११८ कर्मनिवृत्तिदृष्टान्तेनात्मनः बुद्धिपर्यायतया निवृत्तिः कथं न स्यादित्याशका समूकमुन्मूलिता ९० द्वि.. १९ भात्मनो ज्ञानादिगुणस्वभावत्वं ततो न ज्ञानादेरस्यन्त अयः अज्ञानादेर्दोषस्य कादाचित्कतयाऽऽगन्तुकत्वेन नात्मस्वभावत्वं ततस्तस्य सम्यग्ज्ञानादेरत्यन्तप्रकर्षेइत्यन्तापचय इति व्यवस्थापितम् ९.द्वि. १२ १२. दोषावरणात्यन्तनिवृत्तिमतो विश्वरशः तोतव्यत्वमुपसंहृतम् ९. द्वि०३ १२० दोषावरणात्वन्तनिवृत्तिमतोऽपि नायोग्यधर्माविसाक्षा विषयः पत्र पृ. पं. स्कारस्सम्भवतीति मीमांसकाशङ्कया पञ्चमपद्यम वतारितम् १२२ प्रतियोगिसमवायिकारण एव ध्वंसप्रागभावी स्त इति पृथिव्यादिशरीरे बुभ्यादिनिःशेषध्वंसो न सम्भबतीति नैयायिकाशका विवृतावपाकृता ९५ प्र. २ १२३ सूक्ष्मान्तरितेत्यादिपञ्चमकारिकयाऽनुमानेन सर्वसाक्षा कारज्ञानवतः पुरुषधौरेयस्य सिद्ध्या मीमांसकशङ्कापनोदः९४ प्र०६ १२४ उक्तानुमानं सिद्धसाधनादिना दूषयतो मीमांसकस्या पाकरणम् १२५ धमादीनामनुमेयत्वमनङ्गीकुर्वतां मीमांसकानामुपरि दूषणगणोपनिपात: १२६ धर्मादीनामागममात्रगम्यत्वमित्यभ्युपगमस्यापाकरणम् ९४ द्वि. १२० भनुमेयत्वहेतोः श्रुतज्ञानाधिगम्यत्वरूपतामुपगम्य तेनैव हेतुना धर्मादीनां कस्यचित्प्रत्यक्षत्वं साधनी बम् अन्न तत्वार्थश्लोकवार्तिकसंवादो दर्शितः १२८ चार्वाकस्याप्यनुमानाभ्युपगमस्यावश्यकत्वात्ततस्सर्व ९४ प्र० S HSHASHARASHTRA For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy