________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः.
७५
विहितेनोपकारेण कथमंशः पूर्यते ता विकृतयः । विकृतिष्वपि यासां स्वप्रकरणसमानानावगतशेषत्वैः पदार्थैः कल्पितोपकारेण सहातिदेशप्राप्तप्राकृतोपकारस्य साकाङ्क्षत्वं कल्पयित्वैकत्वमापद्य तेनैवोपकारेण कथमंशःपूर्यते ता विकृतयोप्यात्मीयसदृशचोदनाविहितकर्मभ्यस्तमात्मीयमुपकारं प्रयच्छन्ति । अन्यापेक्षया ताः प्रकृतयः । एवं च काश्निप्रकृतय एवं अग्निहोत्रदर्शपूणमासज्योतिष्टोमाः । काश्चिद्विकृतयः प्रकृतयश्न, यथा वैश्वदेवाग्नीषोमीयपशुप्रथमनिकाय्यद्वादशाहादयः । काश्चिद्विकृतय एव, यथा कुण्डपायिनामयनेऽग्निहोत्रसौर्यवायव्यपशूद्भित्पौण्डरीकादयः । तत्रानुक्रमिष्यन्ते--' दर्शपूर्णमासाविष्टीनां प्रकृतिः । । दर्शपूर्णमासाविष्टीनां स्वेतिकर्तव्यतां प्रयच्छन्तावुपकुरुतः ॥
ह,-अनाम्रानतिकर्तव्यताके प्रधाने अन्यतो धर्मातिदेश इत्युक्तं 'सहाङ्गं प्रधानं' इत्यत्र । कस्या विकृतेः का प्रकृति: ? इति विशेषोपदेशार्थमुपरितनसूत्रारम्भः । श्रुतद्रव्यदेवताका अप्राणिद्रव्यका: क्रिया इष्टय इत्यभिधीयन्ने ॥
३२. क.-अनीषोमीयस्यापि पशोस्तावेव धर्मान् प्रयच्छतः । अतस्तौ तस्य प्रकृतिः ॥
ह.-दर्शपूर्णमासौ प्रकृतिरिति शेषः । अमीषोमीयो निरूंढस्य । निरूढोन्येषां पशूनां वायव्यादीनाम् । इदमथमेव श्रुतावनीपोमीये विहितानां धर्माणां निरुढे सूत्रकारेण निबन्धनम् । अनूबन्ध्याया निरूढवद्वचनं तिस्रो
For Private and Personal Use Only