________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
परिभाषाभाष्यवृत्त्योः
Acharya Shri Kailassagarsuri Gyanmandir
ताः । तेषु व्यतिषक्तेष्वपि प्रागधिवपनाद्विभाग:, यथादेवतमुपलक्षणम्, इदंशब्दस्य च तन्त्रता । यथा-' इदमग्रेस्सवितु: पूष्णो मरुतां द्यावापृथिव्योः इदं सोमस्य सरस्वत्याः ' इति । चर्वादिगणे च चर्वथीनां पूर्व देवतोपदेशनम् ॥
ह - अनन्तरसूत्रमनुवर्तते । व्यतिषक्ता नामान्तरिता: पुरोडाशाश्च रुभिश्चरवः पुरोडाशैरिति । एवं व्यतिषक्तेष्वपीदंशब्दस्तत्रं भवेत् । वैश्वदेवमुदाहरणम् । तत्र द्वौ पुओ कृत्वा एवमुपलक्षयेत् ' इदमप्रेस्सवितुः पूणो मरुतां द्यावापृथिव्योः इति पुरोडाशार्थं पुञ्जम् । ' इदं सोमस्य सरस्वत्या:' इति चर्वर्थम् ॥
1
कपालाना
२४. क. – इदानीं चरुधर्मा उच्यन्ते । मुपधानकाले ' धृष्टिरसि' इत्यादि प्रतिपाद्य प्रथमेन कपालमन्त्रेण च स्थालीमुपदधाति । चरुसम्बन्धात् तछुपणार्था स्थाली चरुरित्युच्यते ।
मन्त्रसन्नाम ऊह: । पाकसाधनचरुस्थाली यद्यपि
चरु
चरुशब्देनाभिधीयते तथापि पुलिङ्गेन मन्त्रसन्नामः पाकसाधनत्वाच्चरुशब्द एवासन्नतर इति तत्सामानाधिकर
व्यं युक्तम् ॥
ह. - स्थालीपरत्वेन 'ध्रुवासि' इत्यूहो मा भूदित्यूहोपदेशः ॥
२५. क. - पिष्टानामुत्पवनकाले चरुमुपधाय तण्डुलानुपुनाति ॥
For Private and Personal Use Only