________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः. ह.-अग्निमपरेण वेदेरुत्तरतः । 'नान्लरानी संचरनि । इति प्रतिषेधात् , क्वचित् ‘अन्तर्वेद्यामूर्ध्वस्तिष्टन् । इत्यन्तर्वेदिविधानाच । जान्याच्यति जानु भूमौ निपात्येत्यर्थः । अनाचनमनिपतनं सङ्कुच्य वा | होमबहुत्वे प्रक्रम आरम्भप्रयोजनम् ॥ ११. क-करम्भपात्राणि प्रत्यङ्मुखस्तिष्ठन् जुहोति ॥
ह.-यथा सावित्राणि समिष्टयजुरिति । सामान्यविशेषयोविकल्प: कैश्चिदाश्रित इति तनिषेधार्थमारम्भः ॥
१२. क-अपरेणाहवनीयं दक्षिणाभिमुखो वेदिमतिक्रम्य प्रसव्यमुदगावृत्त उदङ्मुखो यतो मन्येतानभिक्रम्य होप्यामीति तत्रतिष्टन् सर्ववषट्काराहुनीर्जुहोति॥
ह.-अत्राहुतिशब्देन वष काराहुनयो अदर्वीहोमा अप्यभिधीयन्ते ॥
१३. क-पथावचनमेव जुहोति । यथा सौम्ये चरौ पितृयज्ञे च हवींषि ॥
ह.-यथा 'सौम्ये चरौ दक्षिणतोवदायोदगतिक्रम्य । इत्येवमादयः ॥
१४. क-आश्रुतं 'आशावय' इति । प्रत्याश्रुनं 'अस्तु औषट् ' इति । याज्यानुवाक्ये, याज्याया ‘अल्पान्तरम् । इति पूर्वनिपातत्वम् । औषधपशुसान्नाय्यानामवदानेषु उपस्तरणाभिधारणे चतुरवत्ततासंपादके । आज्यहविष्षु चतुर्गृहीतमेव । वषटकारश्चाद:होमानां-प्रधानधर्माः ॥
For Private and Personal Use Only