________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारभाषाभाष्यवृत्त्योः. नामधेयं वेदनामधेयं । नामेव नामधेयं ।
नियसकराणि कर्माण्यावेदयन्ति वेदाः । मन्त्रनालाणयोर्वेद इति नामधेयं, वेद इति समाख्या । तास्यां हि मन्त्रालणाभ्यां नियसकराण्यभिहोत्र दर्शपूर्णमासज्योतिष्टोमादीनि साङ्गानि काण्वाध्यन्ते पतीयन्ते। व्युत्पन्नपदार्थानां यथैव झालणदास्यमतपदाभिहितवाक्यार्थेभ्यो नानाविधवाल्यार्थबोधः एवं मन्ननायेवू देषां मन्नाभिहितपदार्थेभ्यो बहुप्रकार बाइयार्थजानं । विहित कानुटानकालेवश्यमध्वर्यादयः संस्कारकर्मप्रतिपत्त्यानुतिष्टेरन् । तत्प्रतिपत्तौ स्ववाक्यानि ब्राह्मणवाझ्यानि मन्त्रा इत्यनेकोलायप्रसक्तो मन्त्रा नियम्यन्ते । पेषणसिव पिष्टकरणे । यथा पेलणापादितपिष्टकनपूरोडाशयागादभ्युदयः एवं सन्ननकाशित कृतकर्सभ्यः । अतोर्थवन्तो मन्त्राः । अतोभ्यातानमन्त्रप्रकाशिनाशीनादयो होमानां देवताः। ये नु मन्त्रानुच्चार्य प्रयोज कुर्वन्ति नि तैः] युक्तं तत्कर्मप्रकाशकप्रकाशितत्वात् पूर्व मन्त्रानुलायर्यानन्तरमनुष्यानं । अत एव चैवं वक्ष्यति मन्त्रान्तैः कर्मादी सन्धिपातयेत्' इति । एकेनैव प्रकाशितत्वान्नाद्वितीयमन्त्रापेक्षेति वक्ष्यति 'एकमन्त्राणि कमाणि ' इति । मन्त्राणां संस्कारकर्मप्रकाशकत्वादेवाहं वक्ष्यति 'विकृतौ तु यथार्थमूह: ' इति । तथा हि । दर्शपूर्णमासयोः 'अमये जुष्टं निर्वामि' इति, अग्निदेवताकाशनसमर्थो मन्त्रः आम्नातचोदितः ‘सौर्य चळं निर्वपद्ब्रह्मवर्चसकाम:' इति सौर्ययागप्रविष्टस्तत्राभिदेवताऽभावात्तद्वाच्यग्निपदे निवृत्ते तत्र विश्वमानसूर्यदेवतावाच्यनाम्नातमपि सूपपदं प्रक्षिप्यते । स एवोहः । अतो मान्नवर्णिकी देवता सिध्यति । यत्तु मन्त्राथं नाधिगच्छन्तीत्युक्तं तदुक्तोत्तरं, पुरुषदोषो न मन्त्रदोष
For Private and Personal Use Only