________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः.
वचनात् , ऋद्धिसंस्तवाच • सैवास्यद्धिः' इति सोमाधानवाक्यशेषे ॥
२५. क-देवतोद्देशेन द्रव्यत्यागो यागो होमः । 'यदसर्पत तत्सर्पिरभवत् । हाते क्रियानिमित्तस्सपिशब्दः । नवनीतविकारद्रव्य जातीयवचन: आज्यशब्दः । तत्रानिर्दिष्ट द्रव्य(क) के 'नारिष्टान् होमान् जुहोति ' 'आहवनीये जुहोति' इत्येवमादिभि)मे चोद्यमाने विधीयमाने सर्पिराज्यं प्रतीयाजानीयात् ॥
ह.-जुहोतीति प्रत्यक्षचोदनायामप्रत्यक्षचोदनायां च गव्यमाज्यं प्रतीयात् । प्रत्यक्षचोदना 'आहुतीर्जुहोति ' इति । अप्रत्यक्षचोदना 'आधारमाघारयति' इति । सर्पिराज्यमिति पदद्वयोपादानसामात् धृतजातिवचनोपि सर्पिश्शब्द उत्सर्पणक्रियाप्रधानः परिगृह्यते । किं तदुत्सर्पणम् ? समर्थशीलनमित्यर्थः । तच गव्यमेव । “ तस्मादवि सतो भयेन भुञ्जते " इति वाक्यशेषात् ।
२६. क-प्रतीयादित्यनुपङ्गः । अनिर्दिष्ठ(द्रव्य कर्तृके होमे अध्वर्यं कर्तारं होतारं प्रतीयात् । यजुवेदेनाध्वर्युरित्युक्तेपि यागस्य त्यागात्मकत्वाद्यजमाने प्राप्तेऽध्वनियम्यते ॥
है.-प्रतीयादित्यनुवर्तते । होमेध्वयुरेव कर्तेत्यर्थः । यजुवैदेनाध्वर्युरित्येव सिद्धे वचनं होमाहोमयोविप्रतिषेधे होम एवाध्वर्योस्स्यादित्येवमर्थ। ये बध्यमानम् ' इति होमोध्वर्योः। पशुप्रमोकः प्रतिप्रस्थातुरेवा प्रमुञ्चमानाः' इति होमोपि प्रतिप्रस्थातुरेव, अध्वयोनियमेन पश्वालम्भनियमात् ॥
D
For Private and Personal Use Only