________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खं. सू. ,, २६-२९ अङ्गानां साधारण्यासाधारण्ये ,, ३०-३५ दर्शपूर्णमासयोः अङ्गप्रधानविवेकः __ ३६-३८ पितृयज्ञस्यानङ्गता
३९.३, २ प्रधानविधौ अङ्गानामपि विधिः ३ ३-१३ दर्विहोमानां स्वरूपादि , १४-१७ अविहोमानां ग्रहेष्टकोपधानयोश्चविशेषाः , १८-२३ पुरोडाशधर्माः
२४-२७ चरुधर्माः २८-२९ सामिधेनीनां संख्या
३० उपांशुत्वं प्रधानगामि ,, ३१-४४ विकृतिविशेषाणां प्रकृतिविशेषाः , ४५-४७ हविर्देवतादिषु बलाबलविचारः
४८-५० ऊहानूहविवेकः ,, ५१.४, २ प्रतिनिधिः
३- ६ ऐकाहिकादिक्रतूनां प्रकृतिविशेषाः
७- ८ उत्तरवेद्यनचोर्व्यवस्था ,, ९-१० फलसंकल्पकाल: , ११-१३ कर्ममन्त्रयोः सयान्यूनाधिकभावे व्यवस्था ,, १४ कूप्तक्रमानामन्ते अकृप्तक्रममङ्गम् १५-१६ कुंभ्यादीनां तन्त्रता
१७ वनस्पतियागे देवतानिगमाः १८-२० अन्वारम्भणीयाया: विकृतावननुष्ठानविचारः
अमिप्रणयनावृत्तिः
For Private and Personal Use Only