________________
Shri Mahavir Jain Aradhana Kendra
VARIAE LECTIONES AND CORRIGENDA.
पृष्ठे.
१
le=
39
19
११
कोशान्तरेभ्यस्सङ्गृहीताः पाठभेदाः अशुद्धपाठानां स्थाने ज्ञेयाश्शुद्धपाठाश्च.
2
99
99
99
36
19
|
w m
८
१०,११ नेक.... पेक्ष:
यज्ञकिया
१६
३
A
""
MA
१३
१७
१२
१७
१३ १
19
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८
१०
११
एतत्स्थाने.
पाङ्गोभि
अन्ये
पाठधूम.
पाङ्गो यागोभि
अन्येपि ये नेकन्यायापेक्षः
यज्ञक्रिया
व्याख्यानतोनुष्ठा- अव्याख्यातोनुष्ठातुमशक्य
तुं शक्यत
णामनु
प्रत्येक
दिश्यन्ते
इति" स
णां साङ्गानु
निमित्तवतां च प्रत्येक
दिश्यते
इति प्रजासहत्वकर्मभ्यः प्रति
पादयामीति स्मृतेः "स
प्यविदुषोपीष्टिः
प्यदुष्टस्येदं
भावाद्या
भावेपि या
साध्यो
साङ्गो
विधीयत इति विधिः वेदयतीति वेदः
प्रतिप
ऐक्यप्रतिप
तस्या
तस्य सा
For Private and Personal Use Only