________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अ.न. अपिचनिगमाचार्यवाक्येषवेदगुरुवचनेषयहोपनिषतयारमापदेशेषमति जनविश्वासत्यर्थः।सामा ४ देतिविश्रतावेदात प्रसिहागतपन सल्लाहसदेवसोम्मेदमग्रआसोदित्यादिश्रुतिलक्ष्येप्रत्यगभिन्नेब्रह्माणिचि निकातदेक जिज्ञासेत्यर्थःतत्समाधानमिनिस्मतार॥एवंशमादिषहममिपायतकार्यभूतीममसुतामाहा =
संसारबंषेतिाइलियासुस्दाबुद्धिस्माममातावक्तव्यत्यन्वयःसाकेत्यतआहाभाविधेमदेवयदासर्वक , विधातर्बानमेममसंसारबंधनिर्मक्तिीना योनिसंबंधनित्तिःकदाकस्मिनकालेकथंकेनप्रकारेणभवेदि| निगमाचार्यवाकोषभक्तिःश्रद्धेतिविशुनागचित्तैकाग्गंतुसल्लसमाधानमितिस्मतापसिंसार बुंधनिर्मतिःकथस्यान्मेकदाविधातियासुस्दाबहिर्वक्तव्यासाममाता॥९॥उक्तसाधनय
तेनविचारःपुरुषेणहि। सेवरूपाबहिर्ममक्षतेत्यर्थः॥॥र्दसाधनचतुष्टयंयदर्थमपन्यसंतदिदा नौदर्शयसि॥उक्ततिउतानिब्रह्मादित्यायसंसारेसतग्रंथसंदर्भणवर्णितानियानिवैराग्यादिसाधनानिशानो पकरणानितैयक्तेनपरुषेणाधिकारिणादेहवतामनुष्योत्तमेनहीति वित्यसिहलेनवश्यमाणलक्षणःपद्य हीसमयमेवार्थअन्यनिषेपार्थाविचारोविवेक कर्तव्य आवर्तपितयःकिमर्थमित्यतआहाआत्मनोमानसिध्यर्थ ४
ब्रह्मात्मेक्यबोधोदवनाय॥
For Private and Personal Use Only