________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
व्यवहारभूमिमितितथाविषविनाशिनाध्यमित्यर्थः।अन्वेदमनमानमपिसचितभवनिआत्मसरूसंनियंद्रष्टता त्पन्ननिवतन्नद्रष्यथापटादीनिकेवलव्यतिरेकीहेतालथानात्मस्वरूपमनिसंदृश्यलातायत्नानितन्त्र हश्यययात्मस्वरूपमित्ययमपिकेवलयतिरेकीहेतः॥णातदेवैराग्यकारणविवेकन्यारत्यायवैराग्यकार्यशमा दिषइंतस्पतिरासदेसादिचतभिःश्लोकैः॥सदैवसर्वस्मिन्नपिकालेवासनात्यागःपूर्वसंस्कारोपेसायंशमइतिशरि नांतःकरणनिग्रहःशमशब्दार्थ इत्यर्थः॥बाह्यरत्तोनांोनवागादीनानिग्रहोनिषिप्रवृत्तिनिरस्कारोदमन्ति सदैववासनात्यागःशमायमितिशब्दितः॥निग्रहोबाह्यरत्तीनादमस्यभिधीयते॥६॥विषयेभ्यः परारत्तिःपरमोपरतिर्हिसा सहनसर्वदुःखानातितिक्षासाभभामता शब्देनाभिधीयतेकथ्यताई हीतिप्रसिद्धेभ्याविषयेभ्योबंधकेभ्यः शब्दादिभ्योयापत्तिनिरनिरनित्यतादिदोषदर्शनेनग्रहणानिकासो पिरतिरुच्यतस्यर्थः॥अनेनसर्वकर्मसन्यासउपलक्ष्यतेतहेतुमाहाकारशीसापरमोलशमज्ञानंयसा तत्साधनभूतेत्यर्थः। किंचसर्वदुःखानीयत्सहनप्रतिकारानिकासा भागसुखरूपातितिक्षामनांविषा मित्यर्थः॥ किंचसर्वदुःखानासर्वदुःखसाधनानांशीतोष्णादिईहानामित्सर्थः ॥७॥ ॥ ॥ ॥
For Private and Personal Use Only