________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
काव्यमाला।
श्रीहंसविजयगणिसमुचिता अन्योक्तिमुक्तावली।
प्रथमः परिच्छेदः । ॐ नमः शाश्वतानन्दसिद्धिसंतानदायिने । श्रीशङ्केश्वरसत्पार्श्वतीर्थाधीशायतायिने ॥ १ ॥ यस्योत्तमाङ्गके सप्त फणा रेजुः फणाभृतः ।
किमु मन्ये सप्ततत्त्वपादपानां नवाङ्कुराः ॥२॥ जयश्रियं यच्छतु पार्श्वदेवः सदेव निर्मापितपादसेवः । फणामिषायेन विदीर्णवादिस्मया नयाः सप्त धृताः स्वमौलौ ॥ ३ ॥ स्फुटाः स्फटाः सप्त विभान्ति यस्य रुचिप्रपञ्चोपचिताः सुमौलौ । जित्वेव सप्तापि कुलाचलान्कि धैर्येण पर्युन्नमिताः पताकाः ॥ ४ ॥ यत्पार्श्वदेवः समभीप्सितानि प्रदानतो भूवलयेऽत्र कामम् । वृन्दारकक्षोणिरुहामुपैति सवर्णतां स प्रभुरस्तु सिधै ॥ ५॥ यः पार्श्वशंभुर्जयसौख्यलक्ष्मीसमर्पणे देवगणेः समत्वम् । धत्ते जगज्जन्तुगणैनिकामं जेगीयमानप्रबलप्रभावः ॥ ६ ॥
श्रेयः श्रियं वितनुतां त्रिशलातनूजः
शिश्राय यं जिनवरं प्रणयान्मृगारिः । प्राणिप्रवासनसमुत्थसमप्रपाप
व्यापापनोदकृतये किमु लक्ष्मलक्ष्यात् ॥ ७॥ १. ओमिति अवतीत्यौणादिके मप्रत्यये 'ज्वरत्वर-' इत्यूठि गुणे खरादित्वादव्ययत्वे च सिद्धिः. तस्मै परब्रह्मस्वरूपायेत्यर्थः. अत्र धुरि मातृकायामिव ॐ नम इति पठितमत्रसिद्धमन्त्रोपन्यासः. प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति. २. 'महेन्द्रो मलयः सयो हिमवान्पारियात्रिकः । गन्धमादन उदयश्च सप्तैते कुलपर्वताः॥'.
For Private And Personal Use Only