SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। दक रद्रुवने भूरि कल्याणं वह सुन्दर । रणरोगविनिर्मुक्त द्रव गङ्गाम्बुनिर्मल ॥ १० ॥ अर्धभ्रमः ॥ ७॥ दन्तावलग सद्बशेश्वर भद्रभरं किल । रयान्मम प्रदेहि त्वं शमवान्वारिजक्रम ॥ ११ ॥ शरः॥८॥ दर्भाग्रप्रतिभं देवं मनसा ततसानम । महप्रदगुणागारं वरदासं सदारवम् ॥ १२ ॥ स्थपदम् ॥९॥ दम्भोलिर्गदशैलेऽकं छिन्धि रध्य घनारव । वर्यश्रीवन्तसंजात तमोद मम सन्नत ॥ १३ ॥ भल्लः ॥१०॥ त्तिस्थानं तत्संबुद्धिः ॥९॥मुसलम्॥।॥ हे दक, कस्मिन् । रवने र ध्यानमर्थाच्छुभध्यानं तदेव द्रुद्धमस्तस्य वनं तस्मिन्। र क्लीबे रुधिरे मूर्ध्नि ध्याने(व्यो)योमाण्डकुक्षिषु' इत्येकाक्षरानेकार्थनामकोशे । हे सुन्दर सुन्दराकृते, हे रणरोगविनिर्मुक्त रणाश्च रोगाश्च तैर्विनिर्मुक्त, हे द्रव द्रः स्वर्णं तस्येव उपमा यस्य। 'द्रः कामरूपिणि खणे' 'वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम्' इति हैमानेकार्थकोशे। हे गङ्गाम्बुनिर्मल गङ्गाम्बुवनिर्मल निरतिचारचारित्राचरणात् । वं भूरि कल्याणं वह प्रापय ॥१०॥अर्धभ्रमः॥७॥ किलेति सत्ये। हे दन्तावलग हे गजगते, दन्तावल इव गच्छतीति तत्संबुद्धिः । 'दन्तावलः करटिकुञ्जरकुम्भिपीलवः' इति हैमः। हे सद्वंश सञ्छोभनो वंशोऽन्वयो यस्य तत्संबुद्धिः, हे ईश्वर हे ऐश्वर्यवन् ज्ञानाद्यर्धिसमृद्ध खात् , यद्वा सञ्छोमनश्चासौ वंशः प्राच्यवंशश्च तस्येश्वरस्तत्संबुद्धिः, हे वारिजक्रम वारिजे कमले इव क्रमौ यस्य, यद्वा वारि क्रमयोर्यस्य तत्संबोधनं, त्वं शीघ्रं मम भद्रभर कल्याणसमूहं प्रदेहि । कीदृशस्त्वम् । शमवान् शमगुणयुक्तः ॥ ११ ॥ शरः॥८॥ दर्भाग्रेति । हे ततस तता विस्तीर्णा सा लक्ष्मीर्यस्य । 'ता सा श्रीः कमलेन्दिरा' इति हैमः। तत्संबुद्धिः ईदृग् हे जन, त्वं देवं दीव्यति ज्ञानश्रिया दीप्यत इति देवः, यद्वा दीव्यते विश्वमनेनेति देवस्तं अर्थात् गणनाथं मनसा कृला आनमेति संबन्धः, कीदृशं देवम् । कुशाग्रीयमतिम् । पुनः कीदृशम् । महानुत्सवान्प्रददति ते महप्रदाः एवंविधाश्च ते गुणाश्च तेषामगारं गृहम् । पुनः कीदृशम् । वरः प्रधानो दासः प्रभावो यस्य, यद्वा वराः प्रधाना दासाः सेवका यस्य तम् । 'नवनीते प्रभावेऽनौ दासो धीवरभृत्ययोः' इति हैमानेकार्थकोशः । पुनः कीदृशम् । सञ्छोभन आरवो ध्वनिर्यस्य तम् ॥ १२ ॥ रथपदम ॥९॥ हे वर्यश्रीवन्तसंजात वयश्वासौ श्रीवन्तश्च तस्मात्संजातस्तत्संबोधनं, लं मम For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy