________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[श्रोमदनुयोगद्वारसूत्रम् ] अंगुलाई; तत्थ णं जा सा उत्तरवेउव्विा सा जहएणणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं पण्णरस धणू दोन्नि रयणीओ बारस अंगुलाई (१) सकरपहापुढवीए णेरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णता ? दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवे उब्धिप्राय। तत्थ णं जा सा भवधारगिजा सा जहण्णणं अंगुलस्स असंखेजइभाग, उकोसेणं पण्णरसधणूइंदुगिण रयणीओ बारसअंगुलाई; तत्थ णं जा सा उत्तरउठिवासा जहणणेणं अंगुलस्त संखेजइभागं, उक्कोसेणं एकतीसं धणूइं इक्करयणी य (२) वालुअप्पहापुढवीए ोरइयाणं भंते ! के महालिया सरीरोगाहणा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिजाय उ. त्तरर्वउव्विा य।तत्थ की जा सा भवधारणिज्जा सा जहणणेणं अंगुलस्स असंखेजहभाग, उक्कोसेणं एकतीसं धणूई इक्करयणी य; तत्थ णं जा सा उत्तरवेउव्विा सा जहणणं अंगुलस्स संखेजइभागं, उक्कोसेणं बासट्टि धणूई दो रय णीअो अ (३) एवं सव्वासिं पुढवीणं पुच्छा भाणियब्वा । पंकप्पहाए पुढवोए भवधारणिज्जा जहणणेगां अंगुलस्स असंखेज्जइभागं, उक्कोसेणं बासट्टि धणई दोरयणीओ य; उत्तरवेउव्विया जहणगोणं अंगुलस्स संखेजइभाग, उक्कोसेणं पणवीसंधणूसयं (४) धूमप्पहाए भवधारणिज्जा जहणणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पणवीसं धणूसयं; उत्तरवेउव्विया जहएणेणं अंगुलस्स संखेजइभागं, उक्कोसेणं अड्डाइजाई धणूसयाई (५) तमाए भवधारणिज्जा
For Private and Personal Use Only