________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
[ श्रीमनुयोगद्वारसूत्रम् । णाओ पुवं वरिणाओ।
से किं तं दव्व झोणे ? दुविहे पण्णत्ते, तं जहाआगमओ अ नोआगमओ य ।
से किं तं आगमओ दबाझोणे ? जस्स णं अज्झीणेत्ति पयं सिक्खियं जियं मियं परिजियं जाव, से तं आगमो दबाझोणे।
से किं तं नोआगमओ दव्वझोणे ? तिविहे पण्णत्ते, तं जहा-जाणयसरीरदव्यज्झोणे भपियसरीरदवझोणे जाणयसरीरभवियसरीरवइरित्ते दव्यज्झोणे।
से किं तं जाणयसरीरदव्यज्झोणे ? अज्झीणपयत्थाहिगारजायस्स जं सरीरयं ववगयचुयचावियवत्तदेहं जहा दव्यज्झपणे तहा भाणियव्वं जाव. से तं जाणयसरोरदव्यज्झोणे।
से किं तं भवियसरीरदवझोणे ? जे जीवे जोणिजम्मणनिक्वंते जहा दवझयणे जाव, से तं भवियसरीरदव्यज्झीणे ।
से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्यझोणे ? सव्वागाससेढी, से तं जाणयसरीरभविसरीरवइरित्ते दव्वज्झोगो। से तं नोओगमओ दवझीणे, से तं व्वझोणे।
से किं तं भावभीगे ? दुविहे पण्णत्ते, तं जहा-आगममो अ नोआगमो य।
से किं तं आगमओ भावझोणे ? जाणए उवउत्ते. से तं आगमशो भावज्झीणे ।
For Private and Personal Use Only