________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ उत्तरार्धम् ] कालसमोरे भावसमोआरे । नामठवणाओ पुव्वं भणिया जाव से तं भवियसरीरदव्वसमोरे ।
से किं तं जाणयसरीरभवियसरीरखइरिते दव्वसमोआरे ? तिविहे पण्णत्ते, तं जहा - प्रायसमोरे परसमोप्रारे तदुभयसमोयारे, सव्वदव्याविणं प्रायसमोच्चारेण आयभावे समोअरंति, परसमोआरेणं जहा कुडे बदराणि - तदुभयसमोआरेणं जहा घरे खंभो प्रायभावे अ, जहा घडे गीवा आयभावे अ ।
For Private and Personal Use Only
२५५
अहवा जाणयसरीरभवियसरीरखइरित्ते दव्वसमोच्चारे दुविहे पत्ते, तं जहा - प्रायसमोआरे अ तदुभयसमो - आरे । चउसट्टिया आयसमोयारें आयभावे समोयरइ, तदुभयसमोयारेणं बत्तासिया समोयरइ अायभावे अ बत्तीसिया आयसमोआरेणं प्रायभावे समोयरइ तदुभयसमोयारेणं सोलसियाए समोयरइ आयभावे अ सोलसिया आयसमोयारें आयभावे समोयरइ, तदुभयसमोयारेणं अभइया समोर आयभात्रे अ, अट्टभाइया श्रायसमोआरेणं आयभावे समोयरइ, तदुभयसमोआरेण चउभा इयाएं समोर आयभावे अ चउभाइ श्रायसमश्रा. रेणं श्रायभावे समोअरइ, तदुभयसमोरे अद्धमाणीए समोअर आयभावे अ, अद्धमाणी श्रायसमोरेणं आयभावे समोअरइ, तदुभयसमो श्रारेण माणीए समोअरइ प्रायभावे असे ते जाणयसरीरभवियसरीरवइरित्ते दव्वसमोआरे । सेतं नोश्रागमन दव्वसमोरे, से तं दव्वमसोआरे
"
* कचिद् 'वारणा', पाठः ।