________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
[ उत्तरार्धम् ] से किं तं जुत्ताणंतए ? तिविहे पण्णत्ते, तं जहा-ज. हगणए उक्कोसए अजहरणमणुक्कोसए ।
से कितं अणंताणंतए ? दुविहे पण्णत्ते, तं जहाजहण्णए अजहण्णमणुकोसए ।
जहणणयं संखेज्जयं केवइयं होइ ? दोस्वयं, तेणं पर अजहण्णमणकोसयाई ठाणाई जाव उक्कोसयं संखेज्जयं न पावइ ।
उक्कोसयं संखेज्जयं केवइयं होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिया एग जोयणसयसहस्सं आयामविक्रखंभेणं तिण्ण जोयणसय. सहस्साइं सोलस सहस्साइं दोगिण अ सत्तावीसे जोयण. सये तिरिण अकोसे अट्ठावीमं च धणसयं तेरस य अंगुलाई अद्ध अंगुलं च किंचि विसेसाहिअं परिक्खेवेणं पण्णत्ते, से णं पल्ले सिद्धत्थयाणं भरिए, तो णं तेहिं सिद्धत्थएहिं दीवसमुदाणं उद्धारो घेप्पइ, एगो दोवे एगो समुद्दे एवं पक्खिप्पमाणेणं जावइया दीवसमुददा तेहि सिद्धस्थएहिं अप्फुण्णा एसणं एवइए खेत्ते पल्ले आइट्टा पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहोवि उक्कोसयं संखेज्जयं न पावइ । जहा को दिटुंतो? से जहानामए मंचे सिया आमलगाणं भरिए, तत्थ एगे
आमलए पक्खित्ते सेऽवि माते अण्णेऽवि पक्खित्ते सेऽवि माते अण्णेवि पक्खित्ते सेऽविमाते एवं पक्खिप्पमाणेहि २७
ॐ कचिदेतत् 'पक्खिप्पमाणेणं' ।
For Private and Personal Use Only